________________
(१७०) वानलात् वनं जस्मीनवति । तथा पुनर्यन्मिथ्या वचनं फुःखानां निदानं कारणं । केषां किमिव ? श्रवनिरुहाणां वृक्षाणां कारणं जल मिव । यथा जलं वृक्षाणां कारणं तथा पुनर्यत्र मिथ्यावचने तपः संयमकथा तपश्चारित्रयोर्वार्ताऽपि न । कस्मिन् केव ? श्रातपे सूर्यातपे बाया श्व यथाऽतपे छाया न स्यात् तथा ॥३०॥
लाषाकाव्यः-कवित्त मात्रा ॥ नोज समान करै निज कीरति, ज्यौं वन अगनि दहै वन सोश ॥ जा. के संग अनेक दुःख उपजत, वढे विरख ज्यों सी. चत तो ॥ जामें धरमकथा नहिं सुनियत,ज्यौं रविबीच गंह नहिं हो ॥ सो मिथ्यात वचन वानारसि, गहत न तांहि विचलन कोश ॥ ३० ॥ वंशस्थटत्तम् ॥ असत्यमप्रत्ययमूलकारणम्, कुवासनासद्म समृध्विारणम् ॥ विपन्निदानं परवंचनोर्जितम् , कृतापराधं कृतिनिर्विवर्जितम् ॥ ३१॥
अर्थः-(कृतिनिः के० ) पंमितो जे तेमणे (असत्यं के०) असत्य बोलवू ते ( विवर्जितं के)