________________
(१६ए) के०)जे मिथ्यावचन (फुःखानां के०) मुखोजें (निदानं के०) कारण डे, केनी पेठे ? तोके (अवनिरुदाणां के० ) वृदोनुं ( जल मिव के० ) जल जेम कारण बे. अर्थात् जेम वृदोनुं कारण जलडे तेम पुःखोनुं कारण असत्यज . वली ते मतिमान् पुरुष क्यारे पण केम मिथ्यावाक्य नथी बोलता ? तो के (यत्र के० ) जे मिथ्यावचनने विषे ( तपःसंयमकथा के०) तपनी अने चारित्रनी कथा पण (न के० )नहि ( स्यात् के०) होय. केनी पेठे ? तो के ( आतपे के०) सूर्यना तडकाने विषे (याश्व के ) या जे जे तेम अर्थात् असत्यवाक्यथकी आ श्लोकमां कहेलां कीर्त्यादिकनो नाश थाय डे केनी पेठे ? तो के था श्लोकमां कहेला वनानि वगेरेनी पेठे जाणवू. माटे हे नव्यजनो ! सत्यज बोलवं, परंतु असत्य नज बोलवू ॥ ३० ॥
टीकाः-यशो यस्मादिति ॥मतिमान् बुकिमान् पुमान् कथंचित् कष्टेऽपि सति तत् मिथ्यावचनं श्रसत्यवचनं न अनिधत्ते न जल्पति । तत् किं ? यस्मामिथ्यावचनाद्यशः कीर्तिर्जस्मीनवति विनश्यति । कस्मात् किमिव ? वनवन्हेवाग्नेर्वनमिव यथा दा