________________
(१७२) कृतापराधं कृतागसं कृतोऽपराधो येन असत्येन तस्कृतापराधं अत एव असत्यवचनं कृतिनिः पंकि तैर्न वक्तव्यं ॥३१॥
नाषाकाव्यः-रोडकछंद ॥ कुमति कुरीति निवास, प्रीति परतीति निवारन ॥ रिद्धि सिकि सुखहरन, विपति दारिज कुःख कारन ॥ परवंचनि उतपत्ति, सहज अपराध कुलबन ॥ सो यह मिथ्यात वचन, नहिं श्रादरत विचछन ॥३१॥
वली पण सत्यवचननो प्रनाव कहे . शार्दूलविक्रीडितटत्तम् ॥ तस्याऽग्निर्जलम र्णवः स्थलमरिर्मित्रं सुराः किंकराः, कांतारं नगरं गिरिहमदिर्माल्यं मृगारिर्मगः॥पातालं बिलमस्त्रमुत्पलदलं व्यालः शृगालो विषम, पीयूषं विषमं समं च वचनं सत्यांचितं वक्ति यः॥३२॥ अनृतप्रक्रमः ॥६॥
अर्थः- ( यः के० ) जे पुरुष, (सत्यांचितं के०) सत्ययुक्त एवं (वचनं के०) वचन जे तेने (वक्ति के०) बोले , ( तस्य के०) ते पुरुषने (अग्नि के०) अग्नि जे जे, ते ( जलं के० ) जल सरखो थाय बे.