________________
(१५३) पड़ी ( वासरं के० ) प्रजातने श्छे बे. वली ते (उरगवात् के०) सर्पना मुखथकी (अमृतं के०) अमृतने श्छे , तथा ते पुरुष, ( विवादात् के) कलह थकी ( साधुवादं के० ) कीर्तिने श्छेले. वली ते पुरुष, (अजीर्णात् के) अजीर्ण थकी ( रुगपगमं के०) रोगना नाशनी श्छा करे . वली ते पुरुष, ( कालकूटात के) विष थकी ( जीवितं के० ) जीवितव्यने श्वे बे. अर्थात् जे पुरुष, जीवहिंसा थकी धर्म माने बे, ते पुरुष, था श्लोकमां कहेला अग्नि वगेरे पदार्थोथकी कमलवन वगेरे पदार्थोने श्छे डे, एम जाणवू. एटले ते पुरुष अझानी जाणवो. श्लोकमां अनिलषति, ए क्रियापद , ते श्छे एवा अर्थमां सर्वत्र योजन करवू. ___टीकाः-सकमलेति ॥ यः पुमान् प्राणिनां वधात् धर्म श्छेत् सः अग्नेः सकाशात् कमलवनं अनि लषति वांति । तथा नास्वदस्तात् सूर्यास्तगमनात् वासरं अनिलषति । तथा उरगवक्रात् सर्पमु. खात् अमृतं पीयूषं अनिलषति । पुनः विवादात् कलहात् साधुवाद कीर्ति अनिलषति ॥ तथा श्रजीर्णात् रुगपगम रोगस्य अपगमं विनाशं अनिल