________________
( १५४ ) पति । पुनः कालकूटात् विषात् जीवितं प्राणधारणं जिलषति । शेषं पूर्ववत् ॥ २७ ॥
जाषाकाव्यः -- सवैय्या इकतीसा ॥ श्रगनिमें जैसे अरविंद न विलोकियत, सूर प्रथमत जैसे वासर न मानियें || सापके वदन जैसे अमृत न उपजत, का• लकूट खाये जैसे जीवन न जानियें ॥ कलह करत नहि पाइयें सुजस जेसे, बाढत रसांस रोग नास न बखानियें ॥ प्रानी वधमांहि तैसे धर्मकी निसानी नांही, याहीतें बनारसि विवेक मन श्रानीयें ॥२७॥ शार्दूलविक्रीडितवृत्तप्रयम् ॥ आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरम्, वित्तं नूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् ॥ - रोग्यं विगतांतरं त्रिजगतः श्लाघ्यत्वमल्पेतरम्, संसारांबु निधिं करोति सुतरं चेतः कृपातरम् ॥ २८ ॥ इत्यहिंसाप्रक्रमः ॥ ५ ॥
अर्थ : - ( कृपा के० ) जीवदया तेणें करीने (आई के०) जीनोबे ( अंतरं के० ) मध्यजाग जेनो एवं मनुष्यनुं ( चेतः के० ) चित्त जे बे, ते शुं करे बे ? तो के ( श्रायुः के० ) जीवितने ( दीर्घतरं के० )