SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ (१४ए) घर तेनी उपर चडवानी (निःश्रेणिः के) निसरणी जेवी , वली ते केहवी ? तो के(मुक्तेः के०) मुक्ति रूप स्त्रीनी (प्रियसखी के० ) वाली सखी , वली केहवी ? तो के ( कुगत्यर्गला के० ) पुर्गतिना छारने श्राडी देवानी नोगल समान , एम जाणीने जीवोने विषे दया करवी ॥२५॥ टीकाः-अथ हिंसानिषेधेन सर्वसत्त्वेषु दयैव क्रियतामित्याह ॥ क्रीडानूरिति ॥ जो नव्याः! सत्वेषु जीवेषु कपा एव दया एव क्रियतां । परैरन्यैरशेषैः समस्तैः क्लेशैः कायकष्टकरणैः नवतु पूर्णतया क्रियता मित्यर्थः ॥ कथंनूता कृपा ? सुकृतस्य पुण्यस्य क्रीडानूः क्रीडास्थानं । पुनः कथंनूता ? उकृतरजःसंहारवात्या । उकृतं पापं तदेव कर्ममलहेतुत्वात् रज व रजस्तस्य संहारे संहरणे वात्या वायुसमूहतुदया। पुनः कथंनूता ? नवोदन्वन्नौः नव एव संसारएव उदन्वा निव उदन्वान् समुजः तत्र नौः नौका । पुनः कथंजूता ? व्यसनाग्निमेघपटली व्यसनानि कष्टान्येव तापहेतुत्वात् अग्नयो वन्हयः तत्र मेघपटली मेघघटासमाना । पुनः किंनूता? श्रियां संपदा संकेतदूती संकेतस्थानप्रापका संकेतिका
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy