________________
(१३१) यति धर्मस्य जागरणं उद्दी पनं करोति । पुनः अधं पापं विघटयति दूरिकरोति । पुनः उत्पथं उन्मार्ग अनाचारं उबापयति निवारयति । पुन; मत्सरं गुणिषु शेषनावं नित्ते नेदयति विनाशयति । पुन; कुनयं कुत्सितनयं श्रन्यायं उबिनत्ति । पुनः मिथ्यामतिं मथ्नाति कूटबुधि विलोज्य दूरीकरोति । पुनः वैराग्यं वितनोति विस्तारयति । पुनः कृपां दयां पुष्यति पोष्यति । पुनः तृष्णां स्पृहां लोनं मुष्णाति निराकरोति । अर्थात् येन जिनमतमाराधितं तेन एतानि वस्तूनि कृतानीत्यर्थः ॥ इति ज्ञात्वा श्रीजिनमतं जिनप्रणीत सिझांतश्च सम्यगाराधनीयः॥श्राराधयतां च सतां यत्पुण्यं॥२०॥इति॥ सिंदूरप्रकराख्यस्य, व्याख्यायां हर्षकीर्तिना॥ विहितायां जिनमत, प्रक्रमः पूर्णतामितः॥३॥इति तृतीय जिनमत प्रस्ताव३
जाषाकाव्यः॥ महरग बंद ॥शुन धर्म विकासैं, पाप विनासैं, कुपथ जथापन हार ॥ मिथ्या मत खमैं, कुनय विहंमैं, ममैं दया अपार ॥ तिस्ना मद माएँ, राग विमाएँ, यह जिन श्रागम सार ॥ जो पूजै ध्या, पढ़ें पढा३, सो जगमांहि उदार ॥२०॥