________________
( १३५ ) हवे चार श्लोकोयें करीने संघना महिमाने कहे जे. रत्नानामिव रोदणदितिधरः खं तारकाणामिव, स्वर्गः कल्पमहीरुहामिव सरः पंकेरुदाणा मीव ॥ पाथोधिः पयसा मिवेंजमहसां (शशी व मदसां) स्थानं गुणानामसा, वित्यालोच्यविरच्यतां नगवतः संघस्य पूजाविधि॥२॥
अर्थः-हे जव्य जनो ! ( इति के ) या प्रकारे (थालोच्य के० ) जोश्ने अर्थात् विचार करीने (जगवतः के०) पूजन करवा योग्य एवा (संघस्य के०) संघ जे बे, तेनो ( पूजाविधिः के ) पूजानो विधि, (विरच्यतां के०) करीयें, अर्थात् करो. हवे शा प्रकारे विचार करीन? तो के, (असौ के०)या साध, साध्वी, श्रावक, श्राविकारूप चतुर्विध संघ जे , ते ( गुणानां के ) ज्ञान, दर्शन, चारित्र अने विनयादिक जे सर्व गुणो तेनुं ( स्थानं के० ) निवासस्थानक डे, केनी पेठे ? तो के ( रत्नानां के० ) रनोनुं स्थानक (रोहण दितिधरः के०) रोहणाचलपर्वत (श्व के०) जेम बे, तेम. तथा (खं के) थाकाश, ते (तारकाणां के०) ताराउनुं निवासस्थान