________________
(१२) अंगीकार करनारने जे पुण्य । इत्यादि पूर्ववत् ॥१॥ ____टीकाः-पीयूष मिति ॥ योऽर्मतिर्मूर्खः पुमान् जैनेउंमतं श्रीजिनशासनं अन्यदर्शनसमं । अन्यदशनैबौंक नैयायिक सांख्य वैशेषिक जैमिनीयादिनिः समं सदृशं मन्यते गणयति स मूर्खः पीयूषं अमृतं विषवत् विषेण तुल्यं मनुते गणयति । पुन. र्जलं परमशीतलं पानीयं ज्वलनवत् अग्नितुल्यं गणयति । पुनः तेजः उद्योतं तमःस्तोमवत् अंधकारपुंजवत् मनुते । पुनर्मित्रं सखायं शात्रववत् वैरिसदृशं मनुते जानाति । पुनः सृजं पुष्पमालां जुजगवत् सर्पतुल्यां गणयति । पुनः स चिंतामणिं लोष्ठवत् पाषाणसदृशं गणयति । पुनः स ज्योत्स्ना को मुदी चंद्रकांतिं ग्रीष्मजधर्मवत् उष्णकाल श्रातपवत् मनुते । अत्र पीयूषादिसमं जिनदर्शनं । विषादिसदृशान्यर्शनानीत्युपनयः । किंनूतं जैनेंमतं कारुण्यपण्यापणं । दयारूपक्रय्यस्य हह ॥ एवं मत्वा श्रीजिनमतमेवांगीकर्तव्यं कुर्वतांच सतां यत् । शेषं प्राग्वत् ॥ १५ ॥ - नाषाकाव्यः-उप्पय ॥ अमृत कहं विष कहैं, नीर कहं पावक मानें ॥ तेज तिमिर सम गिने.