SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ શાંત સુવાસ ૧૨ તાડી નાંખી, પ્રમાદ છાંડી, સદ્વિચારમાં ચિત્તને સ્થિર કરી, વૈરાગ્યવાસિત થવાથી તેઓને અદ્ભુત શાંતિ આવી તત્ત્વજ્ઞાનની સ્ફુરા થશે. પૂર્વે આત્મા સાયેલા, એવા વિવેકી મહાપુરૂષાના પગલે પુરૂષા અને વિવેકપૂર્વક ચાલતાં પરમ તત્ત્વ પ્રાપ્ત થશે. હાલ પ્રાયઃ વૈરાગ્યનું સ્વરૂપ સમજ્યા વિના, દુ:ખગર્ભિત * દુ:ખગર્ભિત વૈરાગ્યનુ આ લક્ષણુ કહ્યું છેઃ— " इष्टेतरवियोगादिनिमित्तं प्रायशो हि तत् ॥ यथाशक्त्यपि यादावप्रवृत्यादिवर्जितम् ॥ उद्वेगकृद्विपादाढ्यमात्मघातादिकारणम् । आत्मध्यानं ह्यदो मुख्यं वैराग्यं लोकतो मतम् ॥ જીએ—શ્રીમાન હરિભદ્રસૂરિષ્કૃત અષ્ટક. "" अत्राङ्गमनसोः खेदो ज्ञानमाप्यायकं न यत् । निजाभीप्सितलाभे च विनिपातोऽपि जायते ॥ दुःखाद्विरक्ताः प्रागेवेच्छन्ति प्रत्यागतेः पदम् । अधीरा इव संग्रामे प्रविशन्तो वनादिकम् ॥ शुष्कतर्कादिकं किञ्चिद्वैद्यकादिकमप्यो । पठन्ति ते शमनदीं न तु सिद्धान्तपद्धतिम् ॥ ग्रन्थपवबोधेन गवेष्माणं च विभ्रति । तत्त्वं ते नैव गच्छन्ति प्रशमामृतनिर्झरम् ॥ माभृतोऽप्येते गृहस्थान्नातिशेरते । न पूर्वोत्थायिनो यस्मान्नापि पश्चान्निपातिनः ॥ गृहेऽन्नमात्र दौर्लभ्यं लभ्यन्ते मोदका व्रते । वैराग्यस्यायमर्थो हि दुःखगर्भस्य लक्षणम् ॥ જીએ—શ્રી યશેાવિજયકૃત અધ્યાત્મસાર. "" 66
SR No.022130
Book TitleShant Sudharas
Original Sutra AuthorN/A
Author
PublisherBhagwandas Mansukhbhai Mehta
Publication Year1936
Total Pages356
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy