________________
पहेश५६ : (भाग-२
૧૭૧ रूपगोमयभक्षकैर्भूयत इति । ततो धाटितश्चासौ धिक्कारहतश्चेति धाटितधिक्कारहतो दृष्टः सोमाजनकलोकेन । ततो द्वितीयेऽपि च व्रते मुच्यमाने निषेधः कृतः ॥ ५८२॥
एवमेव तिलस्तेनः स्नानाः कथमपि हट्टसंवतॊ गोप्रेरितः संस्तिलपतितःतिलराशिमध्ये निमग्नः तैस्तिलैः समं तथाई एव गतो गेहमिति ॥ ५८३॥
जनन्या प्रच्छाद्य तिलान् लोचयित्वा निस्तुषीकृत्य प्रतिदत्तखादितो मयूराण्डः कृतः। ततो मयूराण्डकभक्षणात् तस्मिंस्तिलस्तैन्ये प्रलग्नो बह्वादरो वृत्तः, तथा स्नानाप्रकारेण पुनरिति पुनःपुनर्हततिलनिकरः ॥ ५८४ ॥
एवमेव तिलवच्छेषेऽपि वस्त्रादौ प्रलग्नः । गृहीतो राजपुरुषैः । ततो जनन्याः खादितः स्तनखण्डः । परिच्छिन्नकः कृत्तहस्तपादावयव इत्येवंरूपो दृष्टः । निवारणा नवरं केवलं तृतीयेऽपि व्रते मुच्यमाने कृता ॥ ५८५॥ ___ एवं घोटकघटिता घोटकरक्षानियुक्तपुरुषविशेषप्रसक्ता दुःशीला काचिन्महिला मोहात् कामोन्मादाद महापापा । कीदृशी विनिपातितभर्तृका परिष्ठापयन्ती तकं भर्तारं घोरा रौद्रप्रकृतिः ॥ ५८६॥
देवतायोजितपिटिका मस्तकेनैव सह संयोजितहतभर्तनिक्षिप्तपिटिका गलद्वसारुधिरभृतस्तनपृष्ठा अन्धा सती पलायमाना वनं प्रति, निवर्तमाना च पुरं प्रति सजाक्षा भवन्ती ॥ ५८७॥
डिम्भकवृन्दपरिगता खिंस्यमाना जात्योद्घट्टनतो जनेन रुदती करुणस्वरैर्दृष्टा धिग्जातीया सोमाजनकलोकेन । एवं चैवमेव चतुर्थप्रतिषेधो वृत्तः ॥ ५८८॥
एवमसन्तोषाल्लोभोद्रेकलक्षणाद् ‘विपन्नवहनो' विनष्ठयानपात्रः समुद्रात् कथञ्चिदुत्तीर्णो मत्स्याहारस्यायोगोऽसम्यक्प्रयोगस्तस्मादत्यन्तं व्याधिपरिभूतः कुष्ठाभिधानिष्टव्याधिविधुरितः सञ्जातः ॥ ५८९॥
ततस्तेनाकर्णितं यन्निधिः सुतबलिदानं तस्मात्, तत्फलो निधिलाभफलः 'पउत्ते'त्ति प्रयुक्तो विधिः पुत्रबलिदानलक्षणः परम्, अफलो वृत्तः । कुत इति चेत्, यतस्तदन्यगृहीतस्तस्मात् पुत्रबलिदायकादन्येन केनचिद् गृहीतः प्रागेव निधिरिति । विज्ञातश्चासौ नगरराजैर्नगरारक्षकैर्यथाऽयं निधानार्थे दत्तपुत्रबलिः ॥ ५९०॥