________________
૧૫૦
विहिणाणुव्वयगहणं, पालणमप्पत्तियं गुरुजणस्स । छड्डेह इमं धम्मं, गुरुमूले तेसिं तहिं णयणं ॥५७३॥ कुसलाए चिंतियमिणं, संमुहवयणं गुरूण न ह जुत्तं । तत्थवि पवित्तिणीदंसणेणमेयाणावि य बोही ॥५७४ ॥ गच्छंतेहि यदि, वणियगिहे वइससं महाघोरं । हिंसाअणिवित्तीए, वियंभियं कुलविणासकरं ॥५७५ ॥ दुस्सीलगारि भियगे, लग्गा सुयघायणंति संगारो । पेसण सुरण तग्घायणं तओ केवलागमणं ॥५७६ ॥ तीएवि तस्स वहणं, सिलाए वहुयाए तीए असिएणं । धूयाए णिव्वेओ, हा किं एयंति बोलो य ॥५७७॥ लोगमिलम्मि वयणं, तएवि किण्णेस घाइया साह । हिंसाए नियत्ता हं, एयऽणिवित्ती अहो पावा ॥५७८ ॥ तीए भणिया य गुरू, मएवि एगं वयं इमं गहियं । ता किं मोत्तव्वमिणं, ते आहु ण अच्छउ इति ॥५७९ ॥ एवं विणट्ठवहणो, मंदो भियगेण पडियरिओ । सु धूयादाया वणिओ, जीवगभिण्णेहिं विण्णेओ ॥ ५८० ॥ महिलाइवस विलोट्टो, रण्णो सिट्ठोत्ति पक्खिसक्खिजे । गंतू ते आणि, वियि विरलंति पुच्छाए ॥५८१॥ कत्थ छगणम्मि किमिदंसणेण कह एरिसेहिं कम्मेहिं । धाडिय धिक्कारहओ, दिट्ठो बिइएविय णिसेहो ॥५८२ ॥ एवं चियतिलतेणो, हाउल्लो कहवि हट्टसंवट्टो | गोपिल्लिय तिलपडिओ, तेहिं समं तह गओ गेहं ॥५८३ ॥
जणी पक्खोड, लोइय पडिदिण्णखद्धमोरंडो । तत्तो तम्म वलग्गो, तहा पुणो हरियतिलणियरो ॥५८४ ॥
उपद्वेशप : भाग-२