________________
૧૪૯
ઉપદેશપદ : ભાગ-૨
सोमाह णेरिसच्चिय, सव्वे पाणी हवंति णियमेण । बुद्धिजुयावि हु अण्णे, गोव्वरवणिएण दिटुंतो ॥५६१॥ वीसउरीए पयडो, दत्तो णइत्तगो अह कहंचि । कालेणं दारिदं, अप्पाहियसरणमब्भिजे ॥५६२॥ तंबगकरंडिपट्टग, गोयमदीवम्मि कजबुझणया । रयणतणचारिगो दसणं तओ गोव्वरे रयणा ॥५६३॥ णाऊणमिणं पच्छा, नगरीए एवमाह सव्वत्थ । बुद्धत्थिणत्थि विहवो, गहोवि रण्णा सुयं एयं ॥५६४॥ सद्दाविऊण भणिओ, गेण्हह विहवत्ति लक्खगहणं तु । तद्दीवण्णूणिज्जामग वहणभरणं कयवरस्स ॥५६५॥ एवं च हसइ लोगो, गमणं तह कजवुझणं चेव । गावीदेसण गोमयभरणं वहणाण अच्चत्थं ॥५६६॥ आगमण रायदंसणमाणीयं किंति गोव्वरो देव!। उस्सुक्कं तुह भंडं, पसाय हसणं पवेसणया ॥५६७॥ अग्गीजालण रयणा, विक्कय परिभोग लोगपूजत्तं । तहणिच्छयओ पत्तं, एएणं भव्वसत्तेणं ॥५६८॥ पट्टगसरिसी आणा, इमाइ इहपि जोइयव्वं तु । णीसेसं णियबुद्धीए जाणएणं जहाविसयं ॥५६९॥ एरिसयाणं धम्मो, दायव्वो परहिउज्जएणेह । अप्पंभरित्तमिहरा, तमणुचियं ईसराणंव ॥५७०॥ णीया वइणिसमीवं, पडिस्सयं साहिऊण वुत्तंतं । तत्थवि पवित्तिणीए, जहाविहिं चेव दिट्ठत्ति ॥५७१॥ दाणाइभेयभिण्णो, कहिओ धम्मो चउव्विहो तीए । कम्मोवसमेण तहा, सोमाण परिणओ चेव ॥५७२॥