________________
ઉપદેશપદ : ભાગ-૨
१५१
एवं चिय सेसम्मिवि, गहिओ जणणीए खद्धथणखंडो । पलिछिण्णगोत्ति दिट्ठो, णिवारणा णवर तइएवि ॥५८५॥ एवं घोडगगलिया, दुस्सीला मोहओ महापावा । विणिवाइयभत्तारा, परिट्ठविंती तयं घोरा ॥५८६॥ देवयजोइयपिडिया, गलंतवसरुहिरभरियथणवट्टा । अंधा पलायमाणी, णियत्तमाणी य सज्जक्खा ॥५८७॥ डिभगवंदपरिगया, खिंसिजंती जणेण रोवंती । दिट्ठा धिज्जाइगिणी, एवं च चउत्थपडिसेहो ॥५८८॥ एवमसंतोसाओ, विवण्णवहणो कहिंचि उत्तिण्णो । मच्छाहाराजोगो, अच्चंतं वाहिपरिभूओ ॥५८९॥ आयण्णिय णिहि सुयबलिदाणाओ तप्फलो पउत्तविही । अफलो तदण्णगहिओ, विण्णाओ णयरराईहिं ॥५९०॥ तत्तो उच्छुब्भंतो, बहुजणधिक्कारिओ वसणहीणो । दिट्ठो कोइ दरिदो, पडिसेहो पंचमम्मि तहा ॥५९१॥ पत्ताई तओ एवं, संविग्गाइं पडिस्सयसमीवं । तत्थवि य वइससमिणं, दिटुं एएहिं सहसत्ति ॥५९२॥ राईए भुंजंतो, मंडगमाइंगणेहिं कोइ णरो । विच्छं छोढूण मुहे, अदिट्ठगं विद्धओ तेण ॥५९३॥ विंतरजाइविसाओ, उस्सूणमुहो महावसणपत्तो । तेगिच्छगपरियरिओ, पउत्तचित्तोसहविहाणो ॥५९४॥ उव्वेलंतो बहुसो, सगग्गयं विरसमारसंतो य । हा दुट्ठमिणं पावं, जाओ छम्मि पडिसेहो ॥५९५॥ एसो य मए गहिओ, पायं धम्मो तओ य ते आहु । पालेजसि जत्तेणं, पेच्छामो तह य तं वइणिं ॥५९६॥