________________
૪૧૪
6पहेश५६ : भाग-१ अधुना प्राक्प्रतिपादितप्रतिबन्धानधिकृत्य दृष्टान्तेनाहमेहकुमारो एत्थं, डहणसुरो चेव अरिहदत्तो च। आहरणा जहसंखं, विन्नेया समयनीतीए ॥२६३॥ मेघकुमारोऽत्र-प्रतिबन्धे प्रतिज्ञापयितुमुपक्रान्ते, तथा, दहनसुरश्चैव द्वितीयः, अर्हद्दत्तश्च तृतीयः 'आहरण'त्ति उदाहरणानि यथासंख्यं कण्टकादिप्रतिबन्धेषु विज्ञेयाः समयनीत्या-ज्ञाताधर्मकथादिसिद्धान्तस्थित्या ॥२६२॥
હવે પૂર્વે જણાવેલા વિદ્ગોનો ઉલ્લેખ કરીને દાંતથી કહે છે
ગાથાર્થ—અહીં શાસ્ત્રનીતિથી કંટકાદિ વિનોમાં અનુક્રમે મેઘકુમાર, દહનસુર અને અદત્ત એ ત્રણ દષ્ટાંતો જાણવાં.
अर्थ-डी-४॥वाने २३ ४२६॥ विघ्न विषे. શાસ્ત્રનીતિથી-જ્ઞાતાધર્મકથા વગેરે સિદ્ધાંતની સ્થિતિથી.
અનુક્રમે-કંટક સમાન વિપ્નમાં મેઘકુમારનું, જવરસમાન વિપ્નમાં દહનસુરનું અને મોહસમાન વિપ્નમાં અહંદરનું દૃષ્ટાંત જાણવું. (૨૬૩)
तत्र मेघकुमारोदाहरणमादावभिधित्सुर्गाथानवकमाहरायगिहे सेणिए धारणी य गयसुमिण दोहलो मेहे । अभए देवाराहण, संपत्ती पुत्तजम्मो य ॥२६४॥ मेहकुमारो नाम, सावगसंवेगओ य पव्वजा । संकुडवसहीसेज्जा, राओ पादादिघट्टणया ॥२६५॥ कम्मोदयसंकेसो, गिहिगोरव तीमि तहिं चिंता । गोसे वीराभासण, सच्चंति न जुत्तमेयं ते ॥ २६६॥ जमिओ उ तइय जम्मे, तमासि हत्थी सुमेरुपहनामा । वुड्डो वणदवदड्डो, सरतित्थे अप्पसलिलम्मि ॥२६७॥ गयभिन्नो वियणाए, सत्तदिण मओ पुणो गजो जाओ । मेरुप्पभजूहवईवणदव जातीसर विभासा ॥२६८॥