SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ૧૩૬ ઉપદેશપદ : ભાગ-૧ 'गोलग' त्ति द्वारपरामर्शः । 'जउमयनक्के पवेसणं' इति जतुमयस्य लाक्षामयस्य गोलकस्य नक्के नासिकायां क्रीडतः कस्यचिच्छिशोः प्रवेशनमभूत् । 'दूरगमणदुक्खम्मि' त्ति दूरं गते च गोलके तस्य गाढं दुःखमुत्पन्नम् । तस्मिन् सति तत्पित्रा वार्ता कथिता कलादाय । तेनापि 'तत्तसलागाखोहो' त्ति तप्तयाऽयःशलाकया क्षोभो भेदः कृतो गोलकस्य नासिकामध्यगतस्यैव । तदनु 'सीयल' त्ति पानीयं क्षिप्त्वा शीतला कृता शलाका । ततश्च 'गाढति कड्डणया' इति जलावसिक्ता सती गाढा लग्ना सा शलाका गोलके इति कृत्वा आकर्षणं कृतं शलाकाया । तदाकर्षणे च गोलकोऽप्याकृष्टः । तदनु सुखितः समजनि दारकः ॥८९॥ ગાથાર્થ– લાખનો ગોળો, નાકમાં પ્રવેશ, અંદર ચાલ્યું જવું, પીડા, તપેલી સળી અંદર नवी , 631 ४२वी, ॥ थोटी ४वी, यवी. (८८) 'गोलक' में प्रभारी द्वार परामर्श छ. 55 २मता पाउन नभयपनी गोणी पेशी ગઈ. ઊંડી પેશવાથી નાકમાં પીડા ઉત્પન્ન થઈ ત્યારે તેના પિતાએ સોનારને વાત કરી. તેણે પણ તપેલી લોખંડની સળી નાકમાં નાખી લાખના ગોળામાં ભરાવી. પછી પાણી છાંટીને સળીને ઠંડી કરી. પાણીથી ભિંજાયેલી સળી લાખની ગોળીમાં સજ્જડ ચોંટી ગઈ. પછી સળીને ખેંચી તેની સાથે લાખની ગોળી ખેંચાઈને બહાર આવી. પછી બાળક સુખી થયો. (૮૯) खंभे तलागमज्झे, तब्बंधण तीरसंठिएणेव । खोंटग दीहा रज्जू, भमाडणे बंधणपसिद्धी ॥१०॥ 'स्तंभ' इति द्वारपरामर्शः । केनचिद् राज्ञा क्वचिन्नगरे सातिशयबुद्धिमन्त्रिलाभार्थं राजभवनद्वारे पत्रमवलम्बितम्, यथा-'तडागमध्ये' इति नगरपरिसरवर्त्तिनोऽस्य तडागस्य मध्ये य स्तम्भो वर्त्तते, 'तब्बंधण' त्ति तस्य स्तम्भस्य बन्धन नियन्त्रणं येन केनचित् सुबुद्धिबलेन तीरस्थितेनैव तडागजलमध्येऽनवगाढेनैव क्रियते दीनारशतसहस्रमहं तस्मै प्रयच्छामि । एवं च सर्वत्र प्रवादे प्रवृत्ते केनचिन्मतिमता 'खुंटय' त्ति तडागतटभुवि खुण्टकः स्थाणुरेको निखातः, तत्र च दीर्घा तडागायामव्यापिनी रज्जुः प्रतीतरूपा बद्धा। ततस्तस्या भ्रमाटनेन भ्रमणेन प्रवृत्त्याऽटने सति बन्धनप्रसिद्धिः स्तम्भगोचरा संपन्ना।लब्धं च तेन यद् राज्ञा प्रतिपन्नमासीत् तथा मन्त्रिपदमपीति ॥१०॥ ગાથાર્થ– તળાવમાં થાંભલો, કાંઠે રહીને જ બાંધવું, કાંઠા ઉપર ખીલો ખોડી લાંબા हो२.४थी नारे ३२j भने थामदाने वी2g सिद्ध थयु. (co) _ 'स्तंभ' में प्रभा द्वार ५२मर्श छे.
SR No.022107
Book TitleUpdeshpad Granth Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages554
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy