SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ષોડશક પ્રકરણ - ૬ ७) शुद्धा तु वास्तु-विद्या-विहिता सन्यायतश्च योपात्ता। न परोपताप-हेतुश्च सा मुनीन्द्रैः समाख्याता ॥४॥ :विवरणम् : 'शुद्धा भूमि' रित्युक्तं सैवोच्यते - शुद्धेत्यादि । शुद्धा तु-शुद्धा पुनः भूमि: वास्तुविद्याविहिता-वास्तुविषया विद्या तया विहितासमथिताऽनिराकृता, सन्यायतश्च योपात्ता-सन्यायेन च या गृहीता, न पराभिभवेन । न परोपतापहेतुश्च-न प्रातिवेश्मिकोपतापहेतुश्च सामुनीन्दैः समाख्याता शुद्धा भूमिरिति ॥४॥ : योगदीपिका : तत्र शुद्धभूमिस्वरूपं तावदाह - शुद्धा त्वित्यादि । शुद्धा तु-शुद्धा पुनर्भूमिर्वास्तुविषया या विद्या तया विहिता समर्थिताऽनिराकृतेति यावत् । सन्न्यायतश्च सुशोभन-न्यायेन योपात्ता-गृहीता, न तु धनिकपराभवेन । न-नैव परस्य प्रातिवेश्मिकादेरुपतापहेतुश्च सा मुनीन्दैः-परमज्ञानिभिः समाख्याता ॥४॥ शास्त्रबहुमानतः खलु सच्चेष्टातश्च धर्मनिष्पत्तिः। पर-पीडा-त्यागेन च विपर्ययात् पाप-सिद्धिरिव ॥५॥ विवरणम् : किमित्येवमुपदिश्यत इत्याह - शास्त्रेत्यादि। शास्त्रबहुमानतः खलु-वास्तु-विद्या-शास्त्र-बहुमानेन सच्चेष्टातश्च-पराभिभवपरिवर्जनेन धर्मनिष्पत्तिः-धर्मसंसिद्धिः परपीडात्यागेन च-परोपतापविरहेण च, विपर्ययात्पापसिद्धिरिव-शास्त्राबहुमानाऽसच्चेष्टा-परपीडा-लक्षणाद्विपर्ययात् पापसिद्धिरिव-पापनिष्पत्तिरिव कारणत्रयाद्धर्मनिष्पत्तिर्भवतीति ॥५॥ योगदीपिका : किमित्येवमुपदिश्यत इत्याह-शास्त्रेत्यादि । शास्त्रस्य-प्रकृत-विध्युपदेशकस्य वास्तुशास्त्रादेः, बहुमानतः खलु-बहुमानादेव, (१) प्रश्न : भूमि वी डोवी ? ઉત્તરઃ ભૂમિ (૧) વાસ્તુવિદ્યા - શિલ્પશાસ્ત્ર સંમત હોવી જોઈએ. વાસ્તુવિદ્યામાં નિષેધ ન કર્યો હોય તેવી જોઈએ. (૨) ન્યાયપૂર્વક મેળવેલી હોવી જોઈએ. (૩) જગ્યાના માલિકનો પરાભવ કરીને કે એના ઉપર દબાણ કરીને લીધેલી ન હોવી જોઈએ. (૪) આજુબાજુના પડોશીઓને દુઃખ ન થાય એ રીતે લીધેલી હોવી જોઈએ; એમ શ્રી જિનેશ્વરદેવોએ કહ્યું છે. ૪ આ રીતે વિધાન કરવામાં શાસ્ત્રકારોનો ખાસ ઉદેશ એ છે કે, ૧. શાસ્ત્રના અબહુમાનથી ૨. બીજાઓના પરાભવથી કે ૩. બીજાઓને સંતાપ પમાડીને કરેલા ધર્મથી પાપની સિદ્ધિ થાય
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy