________________
(७)
ષોડશક પ્રકરણ - ૬ पितामहादीनां राजामात्य-प्रभृतीनां च मत:-अभिमतो बहुमतो जिनभवनकारणस्य प्रस्तुतस्य, अधिकारीति शास्त्र-नियुक्तत्वेन ॥२॥
__ : योगदीपिका : कीद्दग्गुणः पुनरयमधिकारीत्याह-न्यायेत्यादि ।
न्यायार्जितवित्तस्येश:-स्वामी, मतिमान्-आयतिहितज्ञः, स्फीताशयः प्रवृद्धधर्माध्यवसायः, सदाचार:-अनिन्द्याचारः, गुर्वादीनां-पितृपितामहादिराजामात्यादीनाम् अभिमतो-बहुमतः, जिनभवनकारणस्याधिकारी शास्त्राज्ञाशुद्धत्वाद्, इतिरधिकारिविशेषणसमाप्त्यर्थः ॥२॥
कारणविधानमेतच्छुद्धा भूमिर्दलं च दार्वादि। भृतकानतिसन्धानं, स्वाशयवृद्धिः समासेन ॥३॥
:विवरणम् : "जिनभवनकारणविधान' मित्युक्तं तद्गतमिदमाह - कारणेत्यादि ।
कारणे-निर्वर्तने प्रयोजकव्यापारेविधानमेतद्-विधिरेष वर्त्तते, प्रकार इत्यर्थः,शुद्धा भूमिर्वक्ष्यमाणा, दलं च दादि-दारुप्रभृति भृतकानतिसन्धानं भृतकानांकर्मकराणामवञ्चनं स्वाशयवृद्धिः-शुभपरिणामवृद्धिः समासेन-सङ्केपेण ॥३॥
: योगदीपिका : कारणविधिगतमाह - कारणेत्यादि ।
कारणे निवर्तन-प्रयोजक-व्यापारेविधानमेतद्-विधि-द्वार-राशिरेषः-शुद्धा भूमि:वक्ष्यमाणा, दलंच दार्वादि-दारुप्रभृति, भृतकानां-कर्मकराणाम् अनतिसन्धानम्-अवञ्चनं, स्वाशयस्य-शुभपरिणामस्य वृद्धिः, समासेन-सङ्केपेण ॥३॥
(१) न्यायथा भेगवेला पनवाणो (२) बुद्धिनी प्रतिभावाणो (3) वृद्धि पामती धनी भावनापाजो (४) सुंदर मायारवाणो - मनिंघमायारवाणा (५) गुवाहसंमत मे पिता, દાદા, રાજા, મંત્રી વગેરેને માન્ય હોય.... આવી યોગ્યતાવાળો જીવ જિનમંદિરના નિર્માણ માટે અધિકારી છે, લાયક છે. ૨
આવો જીવ જિનમંદિર બંધાવવા માટે શાસ્ત્રાજ્ઞા મુજબ યોગ્ય હોવાથી તે જિનમંદિરના નિર્માણનું ઉત્કૃષ્ટ ફળ પામે છે.
महिनाहर शववानी विधिना यार सुदामा प्रभाछे. (१) शुद्ध भूमि (२) दाई, પાષાણ વગેરે સામગ્રી (૩) મંદિરનું કામ કરનાર કારીગરોને ઠગવા નહીં (૪) શુભ આશયની वृद्धि. 3 આ મુદ્દાઓનું વિશેષ વિવેચન નીચે મુજબ છે.