SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ॥अथ षष्ठो जिन-भवन-विधानाधिकारः ॥ अस्यां सत्यां नियमाद् विधिवज्जिन-भवन-कारण-विधानम् । सिद्ध्यति परम-फलमलं ह्यधिकार्यारम्भकत्वेन ॥१॥ : विवरणम् : इदानीं लोकोत्तरतत्त्वसम्प्राप्तौ यद् भवति तदाह - अस्यामित्यादि । अस्यां सत्यां नियमाद्-लोकोत्तर-तत्त्व-सम्प्राप्तौ विधिवद्-विधिना, जिन-भवनकारण-विधानं-जिनभवनं कारयत्यन्यैः तस्य जिन-भवन-कारणस्य विधान-सम्पादनंसिद्धयति परमफलं-प्रकृष्टफलं ह्यलम्-अत्यर्थं अधिकार्यारम्भकत्वेन-अधिकारिण आरम्भकत्वं तेन ॥१॥ : योगदीपिका : लोकोत्तरतत्त्वसंप्राप्तिरुक्ता तदुत्तरं यल्लभ्यते तदाह-अस्यामित्यादि । अस्यां-लोकोत्तरतत्त्वसंप्राप्तौ सत्यां, नियमाद्योग्यता-नियमाविधिवद्-विधिना, जिनभवनस्य कारणैः प्रयोज्यकर्तृभिः कृत्वा विधानं- सम्पादनं सिध्यति, परमफलंप्रकृष्टफलं, ह्यलम्-अत्यर्थम्, अधिकारी आरंभको यत्र तत्त्वेन-तद्भावेन ॥१॥ न्यायार्जित-वित्तेशो मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिन-भवन-कारणस्याधिकारीति ॥२॥ :विवरणम् : कः पुनरस्याधिकारीत्याह - न्यायेत्यादि। न्यायार्जितवित्तेशो-न्यायोपार्जित-द्रव्य-स्वामी मतिमान्-प्रतिभासम्पन्नः, स्फीताशयः-वृद्धिंगतधर्माध्यवसायः,सदाचार:-शोभनाचारो गुर्वादिमतो-गुरूणां-पितृ ૬ - જનભવન વિધાન ષોડશ8 લોકોત્તરતત્વની પ્રાપ્તિ થયા પછી આરાધનાના અન્યયોગોમાં જીવ કઈ રીતે આગળ વધે छ,ते ॥ ४॥ पोशमा मतावे छे. લોકોત્તરતત્ત્વની પ્રાપ્તિવાળો એ જીવ દેવાધિદેવના પૂજન માટે કારીગરો દ્વારા ઉત્કૃષ્ટ ફળ આપનાર જિનમંદિરનું વિધિપૂર્વક નિર્માણ કરાવે છે. ૧ આ જિનમંદિર બંધાવનાર અધિકારી જીવ કેવો હોય? કેવી યોગ્યતાવાળો હોય? કેવા ગુણવાળો હોય? તે બતાવે છે.
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy