________________
घोडशs user - ५ इत्याचार्य - श्रीमद्यशोभद्रसूरिकृत - षोडशाधिकारविवरणे पञ्चमोऽधिकारः॥
: योगदीपिका : इयं पुनरेकार्थक्रियायां सकलार्थक्रियासापेक्षा स्यादित्याह-इतरेतरेत्यादि ।
एषा पुनर्लोकोत्तरतत्त्वसम्प्राप्तिराप्तवचनस्य परिणत्या, “एक क्रिया सकलक्रियासापेक्षा' इति संस्काररूपया, यथोदितनीत्या यथोक्तन्यायेन, पुंसां पुण्यानुभावेन-सबुद्धिहेतु-पुण्यविपाकेन इतरेतरसापेक्षा परस्परकार्याविरोधिन्येव भवति। कार्यान्तरविरोधिनः सत्कार्यस्यापि लौकिकत्वादिति भावः ॥१६॥ इति न्यायविशारद - महोपाध्यायश्रीमद्यशोविजयगणिप्रणीत - 'योगदीपिका'
व्याख्यायां पञ्चमोऽधिकारः ॥ ॥ इति लोकोत्तरतत्त्वसम्प्राप्त्यधिकारः ॥
બનતાં હોય તો તે લૌકિક છે, લોકોત્તર નથી. ૧૬
पांय षोडश समाप्त...