SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ घोsas user-3 ॥ इत्याचार्य - श्रीमद् यशोभद्रसूरिकृतषोडशाधिकारविवरणे तृतीयोऽधिकारः ॥ : योगदीपिका : अविरतसम्यग्दृष्टेरपि पापक्रिया दृश्यत एवेति कथं न तद्बहुमान इत्यत आहयद्यपीत्यादि। ___ यद्यपि कर्मणो निकाचितचारित्रमोहस्य नियोगाद्-व्यापारात्करोति तत्-पापंतदपितथापि अलम्-अत्यर्थं, भावेन-क्लिष्टाध्यवसायेन शून्यं करोति, ततः सम्यग्दृष्टेस्तप्तलोहपदन्यासतुल्या पापे प्रवृत्तिरस्वारसिकीति न तद्बहुमान इत्यर्थः । अत एव 'इदं न साधु' इति पापाबहुमानादेव धर्मयोगात्-तीव्रधर्मोत्साहात् शीघ्रं तस्य-धर्मस्य सिद्धिमाप्नोति सम्यग्दृष्टिः ॥१६॥ ॥ इति न्यायविशारदमहोपाध्यायश्रीमद्यशोविजयगणिप्रणीत योगदीपिकाव्याख्यायां तृतीयोऽधिकारः ॥ ॥इति सद्धर्मलक्षणाधिकारः ॥ સમકિતદષ્ટિ જીવને પાપનું બહુમાન ન હોવાથી અને ધર્મ આરાધનાનો ઉત્સાહ તીવ્ર હોવાથી ધર્મની સિદ્ધિ શીધ્ર થાય છે. ૧૬. त्री षोडश ४२५॥ समाप्त.....
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy