SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ घोSAS Hster - 3 (उ) : योगदीपिका : एतद्द्वयानुबन्धसामग्री कस्य न भवतीत्याह-नेत्यादि । प्रणिधानादयो-वक्ष्यमाणा आशया अध्यवसायस्थानविशेषास्तेषां संविदनुभूतिस्तस्याः व्यतिरेकतोऽभावात् एतत् (तत्) पुष्टिशुद्धिद्वयंअनुबन्धि न भवति। तस्मादियं एतदनुबन्धसामग्री, इयं चभिन्नग्रन्थेः अपूर्वकरणेन कृतग्रन्थिभेदस्य तन्महिम्नैव निर्मलबोधवतः परा- प्रधाना स्यात् ॥५॥ प्रणिधि-प्रवृत्ति-विघ्नजय-सिद्धि-विनियोग-भेदतः प्रायः। धर्मज्ञैराख्यातः, शुभाशयः पञ्चधाऽत्र विधौ ॥६॥ :विवरणम् : प्रणिधानादिराशय उक्तः, तमेव संख्याविशिष्टं नामग्राहमाह - प्रणिधीत्यादि। प्रणिधिश्च प्रवृत्तिश्च विघ्नजयश्च सिद्धिश्च विनियोगश्च एत एव भेदा: तानाश्रित्य, कर्मणि ल्यब्लोपे पञ्चमी, प्रणिधि-प्रवृत्ति-विघ्नजय-सिद्धि-विनियोग-भेदतः । प्राय इति प्राचुर्येण, शास्त्रेषु धर्मज्ञैः- धर्मवेदिभिः आख्यातः-कथितः शुभाशय:-शुभपरिणामः पञ्चधा पञ्चप्रकारः अत्र-प्रक्रमे विधौ-कर्तव्योपदेशे, प्रतिपादिताशय- पञ्चकव्यतिरेकेण पुष्टिशुद्धिलक्षणं द्वयमनुबन्धि न भवतीति ॥६॥ : योगदीपिका :प्रणिधानादिभेदानेवाह-प्रणिधीत्यादि । प्रणिधिश्च प्रवृत्तिश्च विघ्नजयश्च सिद्धिश्च विनियोगश्च ते एव भेदास्तानाश्रित्य, प्रायः प्राचुर्येण शास्त्रेषु धर्मज्ञैः शुभाशयः पञ्चधा ख्यातो अत्र-पुष्टिशुद्ध्यनुबन्धप्रक्रमे विधौ-विहिताचारे ॥६॥ प्रणिधानं तत्समये, स्थितिमत् तदधः कृपानुगं चैव । निरवद्यवस्तुविषयं, परार्थ-निष्पत्तिसारंच ॥७॥ પ્રણિધાનાદિ આશય વગર પુષ્ટિ-શુદ્ધિ અનુબંધવાળી થઈ શકતી નથી. આ પ્રણિધાનાદિ પાંચ આશયોનું સંવેદન અપૂર્વકરણના અધ્યવસાયથી ગ્રંથિભેદ કરનારા (સમ્યગુદષ્ટિ) અને એથી નિર્મળ બોધવાળા બનેલા જીવને જ થાય છે. ધર્મજ્ઞ પુરુષોએ ધર્મશાસ્ત્રોમાં પુષ્ટિ-શુદ્ધિને અનુબંધી બનાવનારા શુભ આશયો પ્રાયઃ કરીને પ્રણિધાનાદિ કહ્યા છે, તેનું સ્વરૂપ ક્રમશઃ નીચે भुज छ. ५/t. (1) प्रशियानाशयतुं १३५ : પ્રણિધાન એટલે સંકલ્પ; પ્રણિધાન આશયની ચાર વિશેષતા છે. (૧) જીવને અહિંસા, પરમાત્મભક્તિ વગેરે જે જે ધર્મસ્થાન - ધર્માનુષ્ઠાનો કરવાનો વિચાર થાય, ભાવ જાગે એ વિચારો સ્થિર હોવા જોઈએ, દઢ
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy