________________
ષોડશક પ્રકરણ - ૨
(१० स्वपनं, चतुर्थे पुनः स्वाध्यायकरणं समय-नीत्या । शीतोष्णसहनं च - शीतोष्णयोः सहनं, स्वसामर्थ्यापेक्षमार्तध्यानादिपरिहारेण ॥३॥ .
षष्ठेत्यादि । षष्ठाष्टमादिरूपं समयप्रसिद्ध चित्रं-नानाप्रकारं बाह्यं तपो महाकष्टं दुरनुचरमल्प-सत्त्वैर्दुर्बलसंहननैश्चेतिकृत्वा । अल्पोपकरणसन्धारणं च -अल्पमेवोपकरणं सन्धारणीयम् । तच्छुद्धता चैव उद्गमादिदोषविशुद्ध्या (दोषत्यागश्च प्र०) ॥४||
गुर्वीत्यादि ।गुर्वी पिण्डविशुद्धिः आधाकर्मादित्यागेन । चित्रा द्रव्याद्यभिग्रहाश्चैवद्रव्य-क्षेत्र-काल-भावाभिग्रहाः समय-प्रसिद्धाः, विकृतीनां सन्त्यागः क्षीरादीनां, तथैकसिक्थादि पारणकं-एकं सिक्थं यत्र तदेकसिक्थं भोजनं पारणके, आदि-शब्दादेककवलादि ग्रहः ॥५॥
अनियतेत्यादि । अनियतविहारकल्पः - अनियतश्चासौ विहारश्च नैकक्षेत्र- वासित्त्वे तस्य कल्पः - समाचारः । कायोत्सर्गादिकरणमनिशं च कायोत्सर्गस्यादिशब्दान्निषद्यादेश्च करणम्-आसेवनम्, इत्यादि बाह्यमुच्चैः (उच्चैः अतिशयेन आदिना प्रत्यन्तरे) बाह्यमनुष्ठानं प्रतिश्रय-प्रत्युपेक्षण-प्रमार्जन- कालग्रहणादि, कथनीयं भवति बालस्य-सर्वथोपदेष्टव्यं हितकारीति ॥६॥
: योगदीपिका : तस्या एव बालदेशनाया अभिलापमाह-सम्यगित्यादि ।
सम्यग्-यथोपदेशं लोचविधानं यतीनामावश्यकं । हिशब्दश्चार्थे सर्वत्र सम्बन्धनीयः अनुपानत्कत्वं च-पादत्राणरहितभावश्च । अथ धरैव शय्या नान्यत्पर्यंकादि । रजन्याः प्रहरद्धयं द्वितीयतृतीयौ प्रहरावेव स्वाप:- शयनं प्रथमचतुर्थयोः स्वाध्याय एव प्रवृत्तेः । शीतोष्णसहनं तथा - अनुकूलप्रतिकूल-परीषह - तितिक्षा ॥३॥
षष्ठेत्यादि । षष्ठष्टमादिरूपं समयप्रसिद्धं, चित्रं-नानाप्रकारं बाह्यं तपो महाकष्टम्
(3) मीन 6५२ शयन २ : पां वगैरेनो उपयोग न ४२वो. (૪) શાસ્ત્રાજ્ઞા મુજબ રાત્રે બે પ્રહર - લગભગ ૬ કલાકની નિદ્રા લેવીબાકીના (પહેલા)
છેલ્લા) બે પ્રહરમાં સ્વાધ્યાય-ધ્યાન કરવું. (૫) પોતાની શક્તિ અનુસાર આર્તધ્યાનાદિના ત્યાગપૂર્વક ઠંડી-ગરમી સહન કરવીઃ અગ્નિ,
પાણી વગેરેનો ઉપયોગ ન કરવો. ૩ (૨) છઠ્ઠ-અટ્ટમ વગેરે કષ્ટમય વિવિધ પ્રકારની તપશ્ચર્યાઓ કરવી, કે જે તપશ્ચર્યાઓને અલ્પ
સત્ત્વવાળા, નિર્બળ સંઘયણવાળા જીવો કરી શકતા નથી. (७) 64धि : संयमन 6५४२५ - सत्यभामा मने ते ५९निहोप २i. ४ (८) मिक्षायर्या : मायामा पलित आहार मेगवाने वा५२वो.