________________
ષોડશક પ્રકરણ - ૧
एतद्विज्ञायैवं यथोचितं शुद्धभावसम्पन्नः। विधिवदिह यः प्रयुङ्क्ते, करोत्यसौ नियमतो बोधिम् ॥१६॥
:विवरणम् : पूर्वोक्तमर्थं निगमयति-एतदित्यादि।
एतद्-देशनागतं विज्ञाय-अवबुध्य एवम्-उक्तनीत्या यथोचितं-यथार्ह शुद्धभावसम्पन्नो गुरुः विधिवद्-विधिनायः प्रयुङ्क्ते प्रवर्त्तयति बालादिविषयेकरोतिजनयति असौ- गुरुः नियमतो-नियमेन बोधिमिति ॥१६॥ इति श्रीमद्यशोभद्रसूग्कृित - षोडशाधिकारविवरणे प्रथमोऽधिकारः ।
योगदीपिका : उक्तमर्थं निगमयन्नाह-एतदित्यादि।
एतद्देशनास्वरूपमेवमुक्तप्रकरेण विज्ञाय यथोचितं यथार्ह शुद्धभावसम्पन्नो विधिवद्विधिना य इह बालादिलोके प्रयुङ्क्ते प्रवर्तयाति सद्धर्मदेशनौषधं असौ नियमतो बोधिं (करोति) जनयति ॥१६॥ ___ इति न्यायविशारदमहोपाध्यायश्रीमद् यशोविजयगणिप्रणीतयोगदीपिकाव्याख्यायां प्रथमोऽधिकारः ॥
॥इति सद्धर्मपरीक्षकाधिकारः॥
કહેવાનું તાત્પર્ય એ છે કે - ધર્મદશના તે તે જીવની કક્ષા પ્રમાણે આપવી.
આ રીતે શુદ્ધભાવસંપન્ન ગુરુએ દેશના સંબંધી હકીકત જાણીને, ઉપર કહેલી વિધિપૂર્વક દેશના આપવી. એ રીતે દેશના આપનાર ગુરુ નિયમા-નિશ્ચિતપણે એ જીવોને બોધિ પ્રાપ્ત કરાવે છે અર્થાત્ સમ્યગ્દર્શન પ્રાપ્ત કરાવે છે. ૧૬
प्रथम पोडश समाप्त.....