________________
८
)
ષોડશક પ્રકરણ - ૧ तच्चेहासदारम्भाद् आश्रवरूपाद् विनिवृत्तिमद् - अहिंसाद्यात्मकं, सदनुष्ठानं प्रोक्तम्, कार्ये-सदनुष्ठानरूपे, हेतो:- आन्तरचारित्रपरिणामरूपस्य, उपचारेण-अध्यारोपेण ॥७॥
परिशुद्धमिदं नियमादान्तरपरिणामतः सुपरिशुद्धात् । अन्यदतोऽन्यस्मादपि बुधविज्ञेयं त्वचारुतया ॥८॥
: विवरणम् : एतच्च सदनुष्ठानं शुद्धाशुद्धभेदं, तद्-द्वयमप्याह-परिशुद्धमित्यादि । परिशुद्धं-सर्वप्रकारशुद्धं इदं-सदनुष्ठानं नियमात्-नियमेन आन्तरपरिणामतःतथाविध-चारित्र-मोहनीय-कर्मक्षयोपशमादिजन्यात् सुपरिशुद्धात् शास्त्रानुसारेण सम्यक्त्वज्ञानमूलादिति भावः । अन्यद्-अपरिशुद्धं, अतोऽन्यस्माद् - आन्तरपरिणामाद्योऽन्यः कश्चिद्धेतुल्लाभ-पूजाख्यात्यादिस्ततोऽन्यस्मादपि प्रवर्तते । ननु परिशुद्धापरिशुद्धयोः सदनुष्ठानयोः स्वरूपं तुल्यमेवोपलभामहे, तत्कथं प्रतिनियतस्वरूपतया ज्ञायत इत्याह-'बुधविज्ञेयं त्वचारुतया' बुधैः तत्त्वविद्भिरेव अचारुतयाअसुन्दरत्वेनेतररूपविविक्तं तद्विज्ञायते यथा अचार्विति, न पुनरितरैः, तेषां तद्गतविशेषानुपलम्भादिति॥ ८ ॥
योगदीपिका : एतच्च सदनुष्ठानं शुद्धाशुद्धतया द्विभेदमित्याह - परिशुद्धमित्यादि । परिशुद्धं-सर्वथा शुद्धम् इदं - सदनुष्ठानं नियमाद्-आन्तरपरिणामतश्चारित्र-मोहक्षयोपशमजन्यात् सुष्ठ-सम्यक्त्वज्ञानमूलत्वेन परिशुद्धात्। अन्यद् - अपरिशुद्धम् अतोऽस्मादान्तरपरिमाणात्, योऽन्यः कश्चिद्धेतुर्लाभपूजाख्यात्यादिस्तस्मादपि। एतदपीतरतुल्यत्वेनैव प्रतीयते तत्राह-बुधविज्ञेयं तु-तत्त्वविद्भिरेव विज्ञेयम् अचारुतयाऽसुन्दरत्वेन । त एव हि क्षीरनीर-विवेचका नान्य इति ॥ ८॥
એ બાહ્ય ચારિત્રની સાથે શુદ્ધ આંતર પરિણામરૂપ ચારિત્ર એટલે કે - પ્રત્યાખ્યાનાવરણીયકર્મ (ચારિત્રમોહનીય)ના ક્ષયોપશમવાળું આંતરચારિત્ર, આ બાહ્ય-આત્તર ચારિત્રની સાથે સમ્યકત્વનું અને ગુલાઘવાદિદોષનું જ્ઞાન પણ જોઈએ, તો જ તે ચારિત્ર શુદ્ધચારિત્ર કહેવાય. પૂજા, લાભ, પ્રસિદ્ધિ, આદિના અશુદ્ધ આશયવાળા; મિથ્યાત્વ અને અજ્ઞાનથી કલંકિત ચારિત્રને અશુદ્ધ - અસુંદર ચારિત્ર કહેવાય...! ચારિત્રની આ અશુદ્ધિ કે શુદ્ધિ મધ્યમ બુદ્ધિવાળા જીવો સમજી શકતા નથી. તેઓ તો ફક્ત મોઘમરીતે (ઓઘથી) આચારને જોનારા હોય છે.
સદનુષ્ઠાનરૂપ બહારથી શુદ્ધ લાગતું ચારિત્ર અશુદ્ધ કઈ રીતે છે ? તે એનાં કેટલાંક લક્ષણો ઉપરથી તત્ત્વવેત્તા બુધપુરુષો જ જાણી શકે છે! કારણ તેઓ જ ક્ષીર-નીરના ભેદને सम छ, जी न3 !! ८