________________
ષોડશક પ્રકરણ - ૧૩
: योगदीपिका : उक्ता साधुसच्चेष्टाऽथ तद्वतो मैत्र्यादिसिद्धिमाह-इतीत्यादि।
इति-उक्तप्रकारेण चेष्टावतः- प्रवृत्तिमत उच्चैः-अत्यर्थं विशुद्धभावस्य (विशुध्दयोगस्य, मुद्रिते) सद्यते:-अप्रमत्तसाधोः क्षिप्रम् अचिरेणैव मैत्री-करुणामुदितोपेक्षाः पूर्वोक्ताश्चतस्रो भावनाः सिद्धिमुपयान्ति-सिद्धत्वाख्यं विशेषं लभन्ते, किलेत्याप्तागमवादः ॥७॥
एताश्चतुर्विधाः खलु, भवन्ति सामान्यतश्चतस्त्रोऽपि । एतद्भावपरिणतावन्ते मुक्तिर्न तत्रैताः ॥८॥
:विवरणम् : अधुनैतद्गतमेवाह - एता इत्यादि।
एता:-मैत्र्याद्याः चतुर्विधाः-चतुष्प्रकाराः,खलुशब्दो वाक्यालङ्कारे, भवन्ति-जायन्ते सामान्यतः-सामान्येन चतस्रोऽपि प्रस्तुताः, एतासां भाव(भावतः) परिणतिःविशिष्टस्वरूपलाभस्तस्यां सत्यां अन्ते- पर्यवसाने प्रकर्षप्राप्तौ मुक्ति:-निवृत्तिः न तत्रैता:तस्यां मुक्तौ नैताः सम्भवन्ति, सांसारिकभावोत्तीर्णरूपत्वान्मुक्तेः ॥८॥
:: योगदीपिका : एतद्गतमेव विशेषमाह-एता इत्यादि।
एता-मैत्र्याद्या:चतुर्विधाः-चतुर्भेदाः । खलुक्यालङ्कारे, भवन्ति सामान्यतःसामान्येन चतस्रोऽपि प्रस्तुताः, एतासां भावपरिणतौ विशिष्टस्वरूपलाभे अन्ते सर्वोत्कर्षे सति मुक्ति-निवृत्तिर्भवति, तत्र मुक्तौ एता मैत्र्याद्या न सम्भवन्ति, मुक्तेः सांसारिकभावोत्तीर्णरूपत्वात् ॥८॥
હવે દરેક ભાવનાના ચાર-ચાર પ્રકાર બતાવે છે.
(१) मैत्रीमान : (१) 64510मैत्री, (२) स्व०४नमैत्री, (3) ५२४नभैत्री, (४) સામાન્યજન મૈત્રી.
(२) ७२९॥ माना: (१) मोवश पोनी २९॥, (२) दु:पी पोनी ३२९॥, (3) संवे। ३२५८, (४) अन्यहिता २५॥.
(3) मुहिता माना: (१) सुषमात्र ७५२ प्रमोद, (२) सतु प्रत्ये प्रमोद, (3) मनुष्य प्रमोद, (४) ५२तत्व प्रमोह.
(४) 6पेक्षu HINDI : (१) १९॥ 6पेक्षा, (२) अनुसा२॥ 6पेक्षा, (3) नवसा२॥ उपेक्षा, (४) तत्पसा२६ पेक्षा.