SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ (१७०) ષોડશક પ્રકરણ - ૧૩ स्थानोर्णालम्बन-तदन्ययोगपरिभावनं सम्यक् । परतत्त्वयोजनमलं, योगाभ्यास इति तत्त्वविदः ॥४॥ :विवरणम् : योगाभ्यासमाह-स्थानेत्यादि । स्थीयतेऽनेनेति स्थानं-आसनविशेषरूपं कायोत्सर्ग-पर्यङ्कबन्ध-पद्मासनादि सकलशास्त्रसिद्ध, ऊर्ण:- शब्द: स च वर्णात्मकः, अर्थ:-शब्दस्याभिधेयं आलम्बनं-बाह्यो विषयः प्रतिमादिः, तस्मादालम्बनाद् अन्यः- तद्विरहितस्वरूपोऽनालम्बन इति यावत्, स्थानं चोर्णश्चार्थश्चालम्बनं च तदन्यश्च स्थानोर्णार्थालम्बन-तदन्याः एत एव योगास्तेषां परिभावनं-सर्वतोऽभ्यसनं, सम्यक्-समीचीनं परंतत्त्वं योजयतीति परतत्त्वयोजनं मोक्षण योजनाद्, अलं-अत्यर्थं योगस्य- योगाङ्गरूपस्य ध्यानस्य वाऽभ्यासः- परिचयो योगाभ्यासः इति इत्थं तत्त्व-विदोऽभिवदन्ति(अभिदधति इति प्रत्यन्तरे)। ____ कथं पुनः स्थानादीनां योगरूपत्वं येन तत्परिभावनं योगाभ्यासो भवेद् ? उच्यते, योगाङ्गत्वेन, योगाङ्गस्य च शास्त्रेषु योगरूपताप्रसिद्धः हेतुफलभावेनोपचारात् । योगाङ्गत्वं तु स्थानादीनां प्रतिपादितमेव योगशास्त्रेषु, यथोक्तं - "यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि"। (पातञ्जलयोग० पा. २-२९) ॥४॥ : योगदीपिका : योगाभ्यासमाह-स्थानेत्यादि। स्थीयते अनेनेति स्थानमासनविशेषः कायोत्सर्ग-पर्यङ्कबन्धादिरूपः । ऊर्णःशब्दः । अर्थस्तदभिधेयं, आलम्बनं - बाह्यो विषयः प्रतिमादिः । तस्मादालम्बनादन्योऽनालम्बन इति यावत् । तेषां परिभावनं सर्वतोऽभ्यसनं सम्यक् समीचीनं परं तत्त्वं मोक्षलक्षणं योजयति यत्तत्तथा । एतद्योगाभ्यास इति तत्त्वविदो विदन्ति योगस्य ध्यानरूपस्याभ्यास इतिकृत्वा । पात्र ai... वगैरे धुं ४ ५२रार्थ:२५ वाय, ७५२नो हेतु उपाय. माडर, , પાત્ર વગેરે આપનારા દાતા પાસેથી ગ્રહણ કરતો સાધુ, આપનાર દાતાને પુણ્યબંધનું કારણ બને છે. આ રીતે પરાર્થકરણ એટલે પરોપકાર એ ચોથી સાધુસચ્ચેષ્ટા છે. ૫. (૫) ઈતિકર્તવ્યતા: દર્શનાચારના ચોથા ઉપધાન નામના આચારમાં શ્રાવકોને નવકાર વગેરે સૂત્રો ભણવાની યોગ્યતા - અધિકાર પ્રાપ્ત કરવા માટે જેમ, છ ઉપધાનની આરાધના કરવાનું ફરમાન ભગવાન જિનેશ્વરદેવોએ કર્યું છે. તેમ, સાધુ જીવનમાં દશવૈકાલિક વગેરે શાસ્ત્રો ભણવાની યોગ્યતા-અધિકાર પ્રાપ્ત કરવા માટે તે તે સુત્રોનાં યોગવહનની ક્રિયા તથા તપ કરવાનું
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy