________________
ષોડશક પ્રકરણ - ૧૩
(पहल तथा तेषु गुरुषुकृतज्ञता-चित्तं यथा 'अस्मास्वनुग्रहप्रवृत्तैर्भगवद्भिः स्वखेदमनपेक्ष्य रात्रिन्दिवं महान् प्रयासः शास्त्राध्यापनादौ कृत' इति । ___तथाज्ञया गुरुनिर्देशेन योगः कार्यव्यापकत्वसम्बन्धः, सर्वत्र कार्ये गुर्वाज्ञापुरस्कारित्वमिति यावत् । सत्यं च तत्करणं च सत्यकरणं तस्याज्ञायोगस्य सत्यकरणं तत्सत्यकरणं तदेव सत्ता; स्वार्थे तल्,आज्ञाफलसम्पादकत्वमिति यावद्, इत्येष सर्वोऽपि गुरुविनयः गुरुप्रीत्यर्थबाह्य-व्यापारत्वात् ॥२॥
यत्तु खलु वाचनादेरासेवनमत्र भवति विधिपूर्वम् । धर्मकथान्तं क्रमशस्तत्स्वाध्यायो विनिर्दिष्टः ॥३॥
:विवरणम् : अधुना स्वाध्यायमाह - यत्त्वित्यादि।
यत्तु-यत्पुनः, खलुशब्दो वाक्यालङ्कारे, वाचनादेः-वाचना-प्रश्नानुप्रेक्षादेः आसेवनम् अभिव्याप्त्या मर्यादया वा प्रवचनोक्तया सेवनं-करणमत्र-प्रक्रमे भवतिजायते विधिपूर्व-विधिमूलं धर्मकथान्तं-धर्मकथावसानं क्रमश:-क्रमेण तदासेवनं स्वाध्यायोऽपि (अपि पदं अधिकमाभाति) पूर्वोक्तनिर्वचनो विनिर्दिष्टः-कथित इति ॥३॥
: योगदीपिका : स्वाध्यायमाह-यत्त्वित्यादि।
यत्तु-यत्पुनः, खलुशब्दो वाक्यालङ्कारे, वाचनादेः-वाचना-प्रश्न-परावर्तनादेः, आसेवनम्-अभिव्याप्त्या मर्यादया वा प्रवचनोक्तया सेवनं करणं-अत्र-प्रक्रमे भवतिजायते, विधिपूर्व-विधिमूलं धर्म-कथान्तं धर्मकथाऽवसानं क्रमश:-क्रमेण तदासेवनं स्वाध्यायो विनिर्दिष्टः कथितः। सुष्ठ शोभनं आ अभिव्याप्त्याऽध्ययनं स्वाध्यायः स्वं- . स्वकीयमध्ययनं वा स्वाध्याय इति व्युत्पत्तेः ॥३॥ અધ્યયન તે સ્વાધ્યાય ૩.
(3) योगाभ्यास : (१) योत्सर्ग, पभासन वगैरे शास्त्रीमा प्रसिद्ध सर्व सासन-मुद्रा (२) वटसूत्रनाक्षरी, (3) अर्थ-सूत्रानो मावार्थ, (४) माजन - प्रतिभा वगैरेनु બાહ્ય આલંબન, (૫) અનાલંબન એટલે કે આલંબન રહિતપણું - આ પાંચે યોગોની પરિભાવના એટલે કે સારી રીતે એના અભ્યાસ દ્વારા આત્માનું મોક્ષ સાથે જોડાણ કરવું તે યોગાભ્યાસ. આ પાંચ પ્રકારનો યોગાભ્યાસ ત્રીજા નંબરની સાધુસચ્ચેષ્ટા છે. યોગનો અથવા યોગના અંગરૂપ ધ્યાનનો અભ્યાસ તે યોગાભ્યાસ છે તેમ જાણકારો કહે છે. ૪.
(४) परार्थ७२९५ : शास्त्रमा उदा मनुठानोने सेवामा तत्५२ मने मन, वयन, अयाना યોગોની શુદ્ધિવાળા સાધુનું ભિક્ષા માટે ફરવું, દોષરહિત આહાર ગ્રહણ કરવો, દોષરહિત વસ્ત્ર,