SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ષોડશક પ્રકરણ - ૧૧ ऐदम्पर्ये-तात्पर्ये 'सर्वज्ञेयविषये सर्वज्ञाऽऽजैव प्रधान कारणं' इत्येवंरूपं तद्गतंतद्विषयं यज् ज्ञानं विध्यादौ-विधि-द्रव्य-दातृ-पात्रादौ उच्चैर्- अतिशयेन यत्नवत्परमादरयुक्तं, तथैव-ऐदम्पर्यवत्वयत्नवत्त्वयोः समुच्चयार्थं तथैवेत्यस्य ग्रहणं, एतत्तुएतत्पुनर्भावनया निर्वृत्तंभावनामयंज्ञानं, अशुद्धस्य क्षारमृत्पुटकाद्यभावेऽपिना शुद्धिमतोऽपिसद्रत्नस्य स्वभावतो या दीप्तिस्तत्समम् । यथाहि जात्यरत्नं स्वभावत एवान्यरत्नेभ्योऽधिकदीप्तिमत्, तथेदमपि भावना-ज्ञानमशुद्धसद्रत्नकल्पस्य भव्यजीवस्य कर्ममलिनस्यापि शेषज्ञानेभ्योऽधिकप्रकाशकृद्भवति । अनेन हि ज्ञातं ज्ञातं नाम क्रियाऽप्येतत्पूविकैवाऽक्षेपेण मोक्षदेति । अत्र चैकस्मादपि वाक्याद् व्युत्पत्तिविशेषेण जायमानानां वाक्यार्थज्ञानादीनां महावाक्यार्थज्ञानादाववान्तर-व्यापारत्वमिति न विरम्यव्यापारानुपपत्तिदोषः, तथा चाहुः तार्किकाः “सोऽयमिषोरिव दीर्घ-दीर्घतरो व्यापारो यत्परः शब्दः स शब्दार्थ" इत्यन्यत्र विस्तरः ॥९॥ आद्य इह मनाक्पुंसस्तद्रागाद्दर्शनग्रहो भवति । न भवत्यसौ द्वितीये चिन्तायोगात् कदाचिदपि ॥१०॥ चारिचरकसञ्जीवन्यचरक-चारण-विधानतश्चरमे । सर्वत्र हिता वृत्तिर्गाम्भीर्यात्समरसापत्त्या ॥११॥ विवरणम् : साम्प्रतं त्रयाणां श्रुत-चिन्ता-भावनामयज्ञानानां विषयविभागार्थं फलाभिधानाय प्रक्रमते कारिकाद्वयेन - आद्य इत्यादि। आये-श्रुतज्ञाने इह-प्रवचने मनाग-ईषत् पुंसः-पुरुषस्य तदागात्श्रुतमयज्ञानानुरागाद् दर्शनग्रहो भवति दर्शनं मतं श्रुतमित्येकोऽर्थः, तद्ग्रहः तदाग्रहो, यथा 'इदमत्रोक्तमिदमेव च प्रमाणं नान्यद्' इत्येवंरूपो, न भवत्यसौ दर्शनग्रहो यथा 'इदमस्मदीयं દાનાદિ ધર્મોની વિધિ-દ્રવ્ય-દાતા-પાત્રાદિ વિધિમાં અત્યંત પ્રયત્નવાળું, પરમ આદરવાળું હોય છે. આ જ્ઞાન ક્ષાર તેમજ માટીના પૂટ આપવા દ્વારા શુદ્ધ કર્યા વગરના જાતિમાન રત્નની કાંતિ જેવું છે. બીજાં રત્નો કરતાં જાતિમાન રત્નની કાંતિ સ્વાભાવિક રીતે જ વિશેષ હોય છે; તેમ કર્મના મેલથી મલિન ભવ્યજીવનું ભાવનામય જ્ઞાન પણ બીજાં જ્ઞાન કરતાં અધિક પ્રકાશવાળું હોય છે. આ રીતે આ જ્ઞાનનું સ્વરૂપ જાણી, ક્રિયા પણ આવા જ્ઞાનપૂર્વકની હોય તો જ ક્રિયા વિનાવિલંબે મોક્ષફળ આપનારી બને છે. ૯
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy