________________
ષોડશક પ્રકરણ - ૧૧ शास्त्राणामाप्तिर्वा । श्रवणमर्थस्य तत्त्वाभिनिवेशो-निश्चितप्रामाण्यकं तत्त्वज्ञानं परमंप्रकृष्टं फलं यस्य तत्तथा ॥४॥
अपरमशुश्रूषामुपदर्शयति-विपरीतेत्यादि ।
विपरीता तु-उक्तविपरीतैव, इतरा-अपरमशूश्रूषास्यात् प्रायो-बाहुल्येन, अनर्थायअनुपकारायदेहिनां सातु-सा पुनः इतरशुश्रूषा यासुप्तः-शय्याव्यवस्थितो लीलया स्वापाय किञ्चित् किञ्चित् श्रवणरतो नृपो नरपतिस्तस्य कथानके क्वचिदाख्यायिकायां या शुश्रूषा श्रवणव्यापृतिस्तद्वत् स्थिता-प्रसिद्धा लोके-सर्वत्रैव । यथा नृपस्य कथानकवणे न महानादरोऽथ च किञ्चिच्छृणोति अनुषङ्ग-श्रवणमात्ररसिकत्वात्तथाऽपरमशुश्रूषावानपि लीलया किञ्चिच्छृणोति न तु परमादरेणेत्यर्थः ॥५॥
ऊहादिरहितमाद्यं, तद्युक्तं मध्यमं भवेज्ज्ञानम् । चरमं हित-करण-फलं, विपर्ययो मोहतोऽन्य इति ॥६॥ वाक्यार्थ-मात्र-विषयं, कोष्ठक-गत-बीज-सन्निभं ज्ञानम् । श्रुतमयमिह विज्ञेयं, मिथ्याऽभिनिवेश-रहितमलम् ॥७॥ यत्तु महा-वाक्यार्थजमतिसूक्ष्म-सुयुक्ति-चिन्तयोपेतम् । । उदक इव तैल-बिन्दुर्विसर्पि चिन्तामयं तत्स्यात् ॥८॥ ऐदम्पर्य-गतं यद्विध्यादौ यत्नवत्तथैवोच्चैः।। एतत्तु भावना-मयमशुद्ध-सदन-दीप्ति-समम् ॥९॥
: विवरणम् : इदानीं त्रयाणां श्रुतादिज्ञानानां किञ्चिद्विभागमुपदर्शयति - ऊहादीत्यादि । છે. પ્રાયઃ કરીને એનાથી જીવોને કોઈ લાભ થતો નથી. આ અપરમાશુશ્રુષા જેમ કોઈ રાજા ઊંઘ લાવવા માટે કથાનું શ્રવણ કરે છે. પરંતુ એને એ કથા સાંભળવામાં વિશેષ આદર હોતો નથી. એના જેવી આ અપરમા- શુશ્રુષા છે. આ શુશ્રુષાવાળો જીવ લહેરીલાલાની જેમ કાંઈક તત્ત્વ સાંભળે ખરો, પણ એ સાંભળવામાં એને પરમ આદર હોતો નથી. ૫
-वे मात्र शानोमा ५२२५२ शुंतशत छ,तेतावे छे. (१) श्रुतमयान : माशान, श्र१1-Al-धार सरितोय ५९ 8-अपो-विज्ञान
वगेरेथी २रितोय छे. (२) यिंताभयान : माशान, श्रव!-अ-पा२५५ 3५२id 5-अपोड-हिथी युति होय छे. (3) भावनामयशान : शान हित २वा स्व३५३वापुंछे.
આ ત્રણ જ્ઞાન સિવાયનું જ્ઞાન, મિથ્યાત્વ-મોહનીયકર્મના ઉદયના કારણે મિથ્યાજ્ઞાન છે, અજ્ઞાન છે. ૬