SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ (१४४ ષોડશક પ્રકરણ - ૧૧ क्षेत्रशुद्ध्यादौ प्रयत्न:-परमादरः, तथाऽऽदृतिः करणे-आगमार्थक्रियायां, सद्ग्रन्थाप्तिः सती-शोभना ग्रन्थाप्ति:-परिस्फुटसूत्रार्थाऽऽवाप्तिः, श्रवणमर्थस्यतत्त्वाभिनिवेशपरमफलंतत्त्वज्ञानपरमफलम् ॥४॥ ___अपरमां शुश्रूषामुपदर्शयति-विपरीतेत्यादि । - विपरीता तु-उक्तविपरीता इतरा-अपरमा शुश्रूषास्यात्, प्रायो-बाहुल्येनअनर्थायअनुपकाराय देहिनां-शरीरिणां, सातु-सा पुनरितरशुश्रूषा, या कीदृशी?-सुप्तश्चासौ नृपश्च शय्याव्यवस्थितो लीलया स्वापार्थं किञ्चित्किञ्चित् शृणोति कथानके-क्वचिदाख्यायिकायां शुश्रूषा-श्रणेन्द्रियव्यापृतिस्तद्वत्मप्तनृपकथानकशुश्रूषावत् स्थिता-प्रतिष्ठिता प्रसिद्धा लोके सर्वत्रैव, यथा नृपस्य कथानक श्रवणे न महानादरः, अथ किञ्चिच्छृणोति, एवमयमप्यपरमाशुश्रूषायामादरमन्तरेण किञ्चिच्छृणोति ॥५॥ : योगदीपिका : शुश्रूषामेव भेदत आह-शुश्रूषापीत्यादि। शुश्रूषापि-प्रागुक्ता द्विविधा-द्विप्रकारा-परमेतरभेदतः-प्रकृष्टेतरभेदाभ्यां बुधैःविद्वद्भिः उक्ता तत्र परमाद् उत्कृष्टात् क्षयोपशमात् शुश्रूषावरणस्य परमा शुश्रूषा भवति, सा च श्रवणादेः श्रवण-ग्रहण-धारणादेः सिद्धि: फलं यस्याः सा तथा ॥२॥ अस्यां सम्पन्नायां यत्सम्पद्यते तदाह-यून इत्यादि । यून:-तरुणस्य वैदग्ध्यवतः-चातुरीशालिनः कान्तया-कमनीयकामिन्या युक्तस्य कामिनोऽपि-अनुरक्तस्यापिदृढम् अत्यर्थं किन्नराणां गेयस्य सर्वातिशायितामृतकल्पगानस्य श्रवणादधिको विशेषवान् धर्मश्रुतौ-धर्मश्रवणे रागोऽभिलाषः परमशुश्रूषायां भवति । शुश्रूषा इच्छात्मिका रागस्तु प्रशस्तवासनात्मक इति हेतुफलयोर्भेदः ॥३॥ गुरुभक्तिरित्यादि। गुरौ भक्तिः परमा-प्रधाना अस्यां परमशुश्रूषायां सत्यां भवति, तथा विधौक्षेत्रशुद्धिमण्डलिनिषद्यादिविधि-विषये प्रयत्नो-अप्रमादः तथादृतिः-आदरः करणेआगमार्थक्रियायां, सती-शोभना ग्रन्थाऽऽप्तिः-परिस्फुट-सूत्रार्थाधिगतिः सद्ग्रन्थानां रहस्यગુરુભક્તિ કરતો હોય છે. ક્ષેત્રશુદ્ધિ કરવી (વસતિ જોવી), માંડલીમાં જ્ઞાનદાતા ગુરુમહારાજનું આસન પાથરવું વગેરે વિધિ સાચવવામાં એ પ્રયત્નશીલ હોય છે. એમાં પ્રમાદ કરતો નથી. શાસ્ત્રોની વાતોમાં આદરવાળો હોય છે. આગમનાં સૂત્રો તથા એના અર્થની બહુ સ્પષ્ટ સમજ (રહસ્ય) એને મળે છે. એકંદરે પરમાશુશ્રુષાપૂર્વકનું એનું શાસ્ત્રશ્રવણ, પ્રમાણભૂત તત્ત્વજ્ઞાનના श्रेठ इवामुंडीय छे. ४ (૨) અપરમા શુશ્રુષાઃ આ અપરમા શુશ્રુષા, પરમાશુશ્રુષાથી તદ્દન વિપરીત સ્વરૂપવાળી
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy