________________
॥ नवमो जिन-पूजाधिकारः ॥ स्नान-विलेपन-सुसुगन्धि-पुष्प-धूपादिभिः शुभैः कान्तम् । विभवानुसारतो यत् काले नियतं विधानेन ॥१॥ अनुपकृत-पर-हितरतः शिवदस्त्रिदशेश-पूजितो भगवान् । पूज्यो हितकामानामिति-भक्त्या पूजनं पूजा ॥२॥
विवरणम् : 'पूजा अविच्छेदतोऽस्य कर्तव्या' इत्युक्तं सैव स्वरूपतोऽभिधीयते कारिकाद्वयेनस्नानेत्यादि।
स्नानं गन्ध-द्रव्य-संयोजितं स्नात्रं वा विलेपनं-चन्दन-कुङ्कुमादिभिः, सुष्ठ सुगन्धि पुष्पाणि-जात्यादि-कुसुमानि, तथा सुगन्धिधूपो गन्ध-युक्ति-प्रतीतः, तदादिभिरपरैरपि शुभैर्गन्ध-द्रव्य-विशेषैः कान्तं-मनोहारि, विभवानुसारतो-विभवानुसारेण यत्पूजनमिति सम्बन्धः, काले-त्रि-सन्ध्यं स्ववृत्त्यविरुद्ध वा नियतं-सदा विधानेन-शास्त्रोक्तेन ॥१॥
__ अनुपकृतेत्यादि । उपकृतं उपकारो, न विद्यते उपकृतं येषां त इमेऽनुपकृताः, अकृतोपकारा इत्यर्थः, ते च परे च तेभ्यो हितं तस्मिन् रत:-अभिरतः प्रवृत्तो अनुपकृतपर-हित-रतो निष्कारण-वत्सलः, शिवं ददातीति शिवदः त्रिदशानामीशाः त्रिदशेशास्तैः पूजितो भगवान्-समग्रैश्वर्यादि-सम्पन्नः पूज्यः-पूजनीयो हितकामानां-हिताभिलाषिणां सत्त्वानाम् इति-एवंविधेन कुशलपरिणामेन भक्त्या-विनयसेवया पूजनं पूजा उच्यते॥२॥
: योगदीपिका : पूजाविच्छेदतोऽस्य कर्त्तव्या-इत्युक्तं सैव स्वरूपतोऽभिधीयते स्नानेत्यादिकारिकायुग्मेन।
૯ – જિનપૂજાસ્વરૂપ ષોડશs જિનમંદિરમાં પ્રતિષ્ઠિત કરેલા શ્રીજિનેશ્વર ભગવંતના બિમ્બની પૂજા નિરંતર કરવી, એમ કહ્યું. એ પ્રભુપૂજાનું સ્વરૂપ, આ નવમા ષોડશકમાં વર્ણવાય છે.
સુગંધી પદાર્થયુક્ત જળથી સ્નાત્ર-અભિષેક, ચંદન - કેસર -બરાસ આદિથી વિલેપન, જાઈ વગેરે સુગંધી પુષ્પો, સુગંધી ધૂપ વગેરેથી તથા બીજાં પણ શુભ-સુગંધી દ્રવ્યોથી પોતાના વૈભવના અનુસાર, શાસ્ત્રોક્ત વિધિપૂર્વક, રોજ ત્રણે સંધ્યાએ પ્રભુપૂજન કરવું અથવા પોતાની આજીવિકાને બાધ ન આવે એવા સમયે (તે રીતે) પ્રભુપૂજન કરવું તે પૂજા. ૧.
“જે જીવોએ પોતાના ઉપર કોઈ ઉપકાર નથી કર્યો છતાં, એવા જીવો ઉપર પણ ઉપકાર