________________
ષોડશક પ્રકરણ - ૯
(११७ स्नान-गन्ध-द्रव्यसंयोजिते स्नात्रं, विलेपनं-चन्दनकुङ्कमादिभिः सष्ठ-सुगन्धि-पुष्पाणि जात्यादीनि सुगन्धि-धूपः काकतुण्डादेः तदादिभिरपरैरपि शुभैर्गन्ध-द्रव्यविशेषैः कान्तं मनोहारि, विभवानुसारतः-संपदनुसारेण यत्पूजनमित्यग्रे सम्बन्धः काले त्रिसन्ध्यं स्ववृत्त्यऽविरुद्ध वा काले नियतं-सदा, विधानेन शास्त्रोक्तेन ॥१॥ __ न विद्यते उपकृतमुपकारो येभ्यस्ते च, ते परे च तेभ्यो हितं तस्मिन् रतः । अनुपकृत-उपकारफलाभागी सन् परहितरत इति वा निःकारणवत्सल इत्यर्थः । शिवदोमोक्षार्पकः, त्रिदशैः इन्द्रैः पूजितो भगवान् समग्रैश्वर्यादि-सम्पन्नः पूज्यः -पूजनीयो हितकामानां-हितार्थिनां प्राणिनाम् इति-एवं-विध-कुशल-परिणाम-रूपया भक्त्या यत्पूजनं सा पूजोच्यते ॥२॥
पञ्चोपचार-युक्ता काचिच्चाष्टोपचार-युक्ता स्यात् । ऋद्धि-विशेषादन्या प्रोक्ता सर्वोपचारेति ॥३॥
:विवरणम् : तामेव भेदेनाह - पञ्चेत्यादि।
पञ्चोपचारयुक्ता-पञ्चाङ्ग-प्रणिपात-रूपाकाचिच्चाष्टोपचारयुक्ता स्याद्-अष्टाङ्गप्रणिपात- रूपा ऋद्धि-विशेषो दशार्णभद्रादिगतस्तस्मादपरा प्रोक्ता, सर्वोपचारेति सर्वैः प्रकारैः-अन्तःपुर-हस्त्यश्वरथादिभिरुपचारो-विनयो यस्यां सा सर्वोपचारा ।
तत्राद्या "दो जाणू दोण्णि करा पंचमय होइ उत्तमङ्गंतु" (चेइयवंदणमहाभास २३७)
एवमेभिः पञ्चभिरुपचारैर्युक्ता, अथवा आगमोक्तैः पञ्चभिर्विनय-स्थानैर्युक्ता, तद्यथाકરનારા, નિષ્કારણવત્સલ, ઈન્દ્રોવડે પૂજાયેલા, સમગ્ર ઐશ્વર્યાદિથી યુક્ત એવા પરમાત્માનું પૂજન, પોતાનું હિત ઈચ્છતા જીવોએ ભક્તિથી કરવું જોઈએ.” - હૃદયની આવી ભક્તિથી મનોહર પૂજન કરવું તે પૂજા. ૨.
હવે એ પૂજાના પ્રકારો બતાવે છે.
(૧) પંચોપચારા પૂજા: બે ઢીંચણ, બે હાથ તથા મસ્તક જમીનને સ્પર્શે એ રીતે નમસ્કારવિનય કરવો, એ પંચાંગ પ્રણિપાતરૂપ પંચોપચારા પૂજા છે. અથવા
(१) सथित्तनो त्याग (२) मयित्तनो सत्या (3) स. पा२९॥ ४२वो (४) भगवानन દર્શન થતાં જ અંજલિબદ્ધ પ્રણામ કરવો (૫) મનથી એકાગ્ર બનવું... આ પાંચ અભિગમ (विनय) साया , पंयोपया। पू.
(२) अटोपया। पू : मस्त, छाती, पेट, पीठ, बाई भने के साथ - सामा અંગો દ્વારા વિનયપૂર્વક નમસ્કાર કરવો,તે અષ્ટોપચારા પૂજા.