________________
(११५
घोऽNS ISRe - ८ . तत्त्वज्ञानां मुष्टिरल्पेन बहुहितसङ्गग्रहोऽयं--- प्रतिष्ठा-गतो भावः ॥१५॥
अष्टौ दिवसान् यावत् पूजाऽविच्छेदतोऽस्य कर्त्तव्या । दानं च यथाविभवं दातव्यं सर्वसत्त्वेभ्यः ॥१६॥
:: विवरणम् : एवं प्रतिष्ठाविधि परिसमाप्य तच्छेषमाह - अष्टावित्यादि ।
अष्टौ दिवसान् यावत्-अष्ट दिनानि मर्यादया पूजा-पुष्प-बलि-विधानादिभिः अविच्छेदतः-अविच्छेदेन अस्य-बिम्बस्य कर्त्तव्या-करणीया । दानं तु यथाविभवं - विभवानुसारेण दातव्यं सर्वसत्त्वेभ्यः शासनोन्नतिनिमित्तम् ॥१६॥ इत्याचार्यश्रीमद्यशोभद्रसूरिकृतषोडशाधिकारविवरणे अष्टमोऽधिकारः ॥
: योगदीपिका : एवं प्रतिष्ठाविधि परिसमाप्य तच्छेषमाह-अष्टावित्यादि ।
अष्टौ दिवसान् यावदविच्छेदेन-नैरन्तर्येण पूजा पुष्पबलि-विधानादिभिःअस्य बिम्बस्य कर्त्तव्या, दानंच यथाविभवं-विभवानुसारेणदातव्यं सर्वसत्त्वेभ्यः शासनोन्नतिनिमित्तम् ॥ इति न्यायविशारदमहोपाध्यायश्रीमद्यशोविजयगणिप्रणीत 'योगदीपिका'
व्याख्यायां अष्टमोऽधिकारः॥ ॥ इति जिन-बिम्ब-प्रतिष्ठाधिकारः ॥
હવે પ્રતિષ્ઠાવિધિમાં બાકી રહેલી વાત બતાવે છે.
આઠ દિવસ સુધી નિરંતર પુષ્પબલિ વિધાનાદિથી જિનબિંબની પૂજા કરવી અને શાસનની ઉન્નતિ માટે પોતાના વૈભવ - અનુસાર સર્વજીવોને દાન આપવું. ૧૬.
माभुं षोडश समाप्त......