________________
(११४)
ષોડશક પ્રકરણ - ૮ वृद्धिश्च तत्संपादनेन क्षान्त्यादियुतैः- क्षमा-मार्दवाऽऽजव-संतोष-समन्वितैः मैत्र्यादिसतैःमैत्री-करुणा-मुदितोपेक्षा-सहितैः बृंहणीयो-वर्द्धनीय इति-उक्तन्यायेन॥१४॥
निरपायः सिद्धार्थः स्वात्मस्थो मन्त्रराडसङ्गश्च । आनन्दो ब्रह्मरसश्चिन्त्यस्तत्त्वज्ञमुष्टिरियम् ॥१५॥
:विवरणम् : 'अयं संवर्द्धनीय' इत्युक्तं, स एव विशिष्य स्तूयते - निरपाय इत्यादि ।
अपायेभ्यो निर्गतो निरपायः, सिद्धा अर्था अस्मिन्निति सिद्धार्थः, स्वात्मनि तिष्ठतीति स्वात्मस्थो, न परस्थो, मन्त्रराट्-मन्त्रराजोऽयंअसङ्गश्च-सङ्ग-विकल: आनन्दः तद्धेतुत्वाद् ब्रह्मरसो ब्रह्म-सत्यं तपो ज्ञानं तद्विषयो रसोऽस्येति चिन्त्यः-चिन्तनीयः तत्त्वज्ञमुष्टिरियंतत्त्वज्ञानां मुष्टिः-हितोपदेशोऽविसंवादस्थानं, एवं प्रतिष्ठागतो भावः संस्तुत इति ॥१५॥
: योगदीपिका : अयमेव विशिष्य स्तूयते - निरपाय इत्यादि ।
अपायेभ्यो निर्गतो निरपायः सिद्धा अर्था अस्मिन्निति सिद्धार्थः स्वात्मनि तिष्ठतीति स्वात्मस्थः, स्वाभाविक-गुणरूपत्वेनाऽल्पस्यापि बलीयस्त्वादौपाधिक-प्रबल-कर्मनाशक इति भावः । मन्त्रराट्-मन्त्रराजः परम-मनन-त्राण-गुणवत्त्वाद्, असङ्गश्च सङ्ग-रहितश्च, आनन्दः तद्धेतुत्वाद् ब्रह्म-सत्य-तपो-ज्ञान-रूपं तस्य रस आस्वादः चिन्त्यः चिन्तनीयः (१) A२पाय : अनर्थरहित छ. (२) सिद्धार्थ : थी सर्व प्रयो४न सिद्ध थाय छे. (૩) આત્મસ્થ પરમાં નહીં, પણ પોતાના આત્મામાં રહેલો છે. સ્વાભાવિક ગુણરૂપ હોવાથી
થોડો પણ એ ભાવ બળવાન હોવાથી પ્રબળ કર્મનો ક્ષય કરનાર છે. (४) मंत्र : श्रेठ मंत्रीनी ॥२४ सारे वो छ. (५) मसंग: संगठित छ, भाटे नि छ. (E) सानह: मानहनो हेतु डोपाथी मानस्व३५ छे. (७) ब्रहारस : हा भेद सत्य, त५, शान, भेना मास्वा६३५ छे. (८) यिन्त्य : थिंतन ४२॥ योग्य छे. (૯) તત્ત્વજ્ઞમુષ્ટિ તત્ત્વજ્ઞપુરુષોનો હિતોપદેશ છે, અવિસંવાદનું સ્થાન છે. આવા મહાન
વિશેષણોથી પ્રતિષ્ઠા વખતના શુભભાવની ગ્રંથકાર મહર્ષિએ સ્તવના કરી, મહત્તા हावी. १५.