________________
ષોડશક પ્રકરણ - ૮.
(११) नाम, कुतो बीजन्यास इत्याह - मुक्तौ सिद्धौ भावविनिवेशतः चित्तप्रतिबन्धात् । कीदृशोऽयम्? परमः- प्रधानः तथा सकलानामवञ्चकयोगानां प्राप्तिः फलं यस्य स तथा, अभ्युदयसचिवश्च अभ्युदयसहायश्च । अवञ्चकयोगाश्च त्रयः सद्योगावञ्चक: फलावञ्चक: क्रियाऽवञ्चकश्च । तत्स्वरूपं चेदम् - .
सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्यावञ्चक उच्यते ॥१॥ तेषामेव प्रणामादि-क्रिया-नियम इत्यलम् । क्रियाऽवञ्चकयोगः स्यान्महा-पाप-क्षयोदयः ॥२॥ फलावञ्चकयोगस्तु सभ्य एव नियोगतः । सानुबन्ध-फलावाप्तिर्द्धर्मसिद्धौ सतां मता ॥३॥
(इति योगदृष्टिसमुच्चये)॥१३॥ लव-मात्रमयं नियमादुचितोचित-भाववृद्धि-करणेन । क्षान्त्यादि-युतैमैत्र्यादि-सङ्गतैबृंहणीय इति ॥१४॥
. : विवरणम् : 'बीजन्यास' इत्युक्तं, अयं च संवर्द्धनीय इत्याह - लवेत्यादि।
लवमात्रं-स्तोकमानं अयं-प्रतिष्ठा-गतो भावोनियमाद्-नियमेन उचितोचितभाववृद्धिकरणेन-उचितोचिता चासौ देशकालाधनुरूपा भाव-वृद्धिश्च तत्-सम्पादनेन क्षान्त्यादियुतैः-क्षमा-मार्द्धवाऽऽर्जव-सन्तोष-समन्वितैः मैत्र्यादिसङ्गतैः-मैत्री-करुणामुदितोपेक्षा-सहितैः बृहणीय इति-संवर्द्धनीय इति एवम् उक्तन्यायेन ॥१४॥
: योगदीपिका : अयं च बीजन्यास उपायेन संवर्द्धनीय इत्याह-लवेत्यादि ।
लवमात्रम्-अपिर्गम्यः स्तोकमात्रमपि यथा स्यात्तथा किं पुनरधिकमात्रमित्यर्थः । अयं प्रतिष्ठा-गतो भावो नियमान्-निश्चयेन उचितोचिता चासौ देशकालाद्यनुरूपा भाव(૩) ફલાવંચકઃ એ જ સત્પષો દ્વારા નિશ્ચિતપણે ધર્મનાં ઉત્તરોત્તર સાનુબંધ ફળોની
પ્રાપ્તિ થાય તે ત્રીજો ફલાવંચક યોગ છે. ૧૩ પ્રતિષ્ઠા સમયનો બીજન્યાસરૂપ ઉત્તમભાવ અલ્પમાત્ર હતો. એને મૈત્યાદિ સહિતના ક્ષમાદિ ધર્મો દ્વારા દેશ-કાળને અનુરૂપ દિવસે દિવસે વધારવો જોઈએ. ૧૪
હવે આ પ્રકરણને અંતે એ જ બીજન્યાસરૂપ ઉત્તમભાવની, વિવિધ વિશેષણો દ્વારા ગ્રંથકાર સ્તુતિ કરે છે.