SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ષોડશક પ્રકરણ - ૭ C :: योगदीपिका : ईदृग्विधिनाऽन्यथा च बिम्बकारणस्य नाम-भेदं फल-भेदं चाभिधित्सुराहएवमित्यादि। __एवंविधेनाशयेन प्रागुक्तेन यबिम्बकारणम् तत्समयविदः-शास्त्रज्ञाः 'लोकोत्तरमन्यदतो लौकिकमभ्युदयसारं च' लोकोत्तरमागमिकमन्यदतो (लोकोत्तरं आगमिकं वदन्ति अतोऽस्मादन्यद् विपरीतं लोकिकं वदन्ति अभ्युदयसारं च तद्भवति विषयविशेषात् इति प्रत्यन्तरे) लौकिकमतो अस्मादाशयविशेष-समन्वितात् जिनबिम्बकारणादन्यद्-लौकिकं वर्त्तते अभ्युदयसारं च तद्भवति ॥१४॥ लोकोत्तरं तु निर्वाणसाधकं परमफलमिहाश्रित्य । अभ्युदयोऽपि हि परमो भवति त्वत्रानुषङ्गेण ॥१५॥ ::विवरणम् : 'लौकिकमभ्युदयसारम्' इत्युक्तं, लोकोत्तरं तु कीदृगित्याह - लोकोत्तरमित्यादि। लोकोत्तरं पुनः निर्वाणसाधकं-मोक्षसाधकं परमफलमिहाश्रित्य-प्रकृष्टफलमङ्गीकृत्य अभ्युदयोऽपि-स्वर्गादिः परमः-प्रधानो भवति त्वत्रानुषङ्गेण भवत्येवात्र प्रसङ्गेन, न मुख्यवृत्त्या ॥१५॥ : योगदीपिका: लौकिकमभ्युदयसारमित्युक्तं लोकोत्तरं तु कीदृगित्याह-लोकेत्यादि । लोकोत्तरंतु-पुननिर्वाणसाधकं परमं- मुख्योद्देश्यंफलमिहाश्रित्य,अभ्युदयोऽपि हि स्वर्गादि: परमः-प्रधानः भवति तु भवत्येव, अत्रानुषङ्गेण उद्देश्यसिद्धौ अवर्जनीयभावव्यापार-लक्षणेन ॥१५॥ कृषिकरण इव पलालं नियमादत्रानुषङ्गिकोऽभ्युदयः । फलमिह धान्यावाप्तिः परमं निर्वाणमिव बिम्बात् ॥१६॥ विवरणम् : प्रधानानुषङ्गिकप्रतिपत्त्यर्थं दृष्टान्तमाह - कृषीत्यादि । મળે. લોકોત્તર ધર્મની આરાધનાઓનું મુખ્ય ફળ મોક્ષ છે. ગૌણફળ સ્વર્ગાદિક સુખોની પ્રાપ્તિ छ. १५ આ મુખ્ય અને ગૌણફળ સમજવા માટે દષ્ટાંત આપે છે કે – ખેતીમાં જેમ ધાન્યની પ્રાપ્તિ મુખ્ય ફળ છે. ઘાસની પ્રાપ્તિ ગૌણફળ છે; એમ અહીં લોકોત્તર રીતે જિનબિંબ ભરાવવાનું મુખ્ય ફળ નિર્વાણની પ્રાપ્તિ છે. ગૌણ ફળ સ્વર્ગાદિ સુખોની
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy