SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ घोsAS IS२-७ कृषिकरण इव पलालं-प्रतीतं नियमादत्र-जिन-बिम्ब-कारणे आनुषङ्गिकोऽभ्युदयः-स्वर्गादिः, फलमिह दृष्टान्ते धान्यावाप्तिः-शस्यलाभः परमं निर्वाणमिव बिम्बात्, धान्यनिर्वाणावाप्त्योः साम्यं दर्शयति ॥१६॥ इत्याचार्य - श्रीमद्यशोभद्रसूरिकृतषोडशाधिकारविवरणे सप्तमोऽधिकारः ॥ : योगदीपिका : प्रधानानुषङ्गभावे दृष्टान्तमाह - कृषीत्यादि । कृषिकरणे पलालमिव नियमाद् अत्र जिनबिम्बकारणे आनुषङ्गिकोऽभ्युदयः स्वर्गादिः, सच्छायपथेनास्य मोक्षनयन-स्वभावत्वात् । परमं-मुख्यं फलम् इह जगति बिम्बानिर्वाणं भवति, धान्यावाप्तिरिव कृषिकरणादिति विपरिणतमनुषज्यतेऽन्यथाऽसङ्गतेः विधिना कृषिकरणबिम्बकारणयोः पलालाभ्युदययोर्धान्य-निर्वाणावाप्त्योश्च साम्यमिति सिद्धम् ॥१६॥ इति न्यायविशारद महोपाध्याय श्रीमद् यशोविजयगणि प्रणीतयोगदीपिका व्याख्यायां सप्तमोऽधिकारः ॥ ॥ इति जिनबिम्बविधानाधिकारः ॥ પ્રાપ્તિ છે. આ રીતે ખેતી અને બિંબ ભરાવવાના વિષયમાં ઘાસ અને સ્વર્ગાદિની પ્રાપ્તિ તથા ધાન્ય અને નિર્વાણની પ્રાપ્તિનું સમાનપણું સિદ્ધ થયું. ૧૬ सात षोडश समाप्त... FOOOD MO
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy