________________
घोsAS IS२-७ कृषिकरण इव पलालं-प्रतीतं नियमादत्र-जिन-बिम्ब-कारणे आनुषङ्गिकोऽभ्युदयः-स्वर्गादिः, फलमिह दृष्टान्ते धान्यावाप्तिः-शस्यलाभः परमं निर्वाणमिव बिम्बात्, धान्यनिर्वाणावाप्त्योः साम्यं दर्शयति ॥१६॥ इत्याचार्य - श्रीमद्यशोभद्रसूरिकृतषोडशाधिकारविवरणे सप्तमोऽधिकारः ॥
: योगदीपिका : प्रधानानुषङ्गभावे दृष्टान्तमाह - कृषीत्यादि ।
कृषिकरणे पलालमिव नियमाद् अत्र जिनबिम्बकारणे आनुषङ्गिकोऽभ्युदयः स्वर्गादिः, सच्छायपथेनास्य मोक्षनयन-स्वभावत्वात् । परमं-मुख्यं फलम् इह जगति बिम्बानिर्वाणं भवति, धान्यावाप्तिरिव कृषिकरणादिति विपरिणतमनुषज्यतेऽन्यथाऽसङ्गतेः विधिना कृषिकरणबिम्बकारणयोः पलालाभ्युदययोर्धान्य-निर्वाणावाप्त्योश्च साम्यमिति सिद्धम् ॥१६॥ इति न्यायविशारद महोपाध्याय श्रीमद् यशोविजयगणि प्रणीतयोगदीपिका
व्याख्यायां सप्तमोऽधिकारः ॥ ॥ इति जिनबिम्बविधानाधिकारः ॥
પ્રાપ્તિ છે. આ રીતે ખેતી અને બિંબ ભરાવવાના વિષયમાં ઘાસ અને સ્વર્ગાદિની પ્રાપ્તિ તથા ધાન્ય અને નિર્વાણની પ્રાપ્તિનું સમાનપણું સિદ્ધ થયું. ૧૬
सात षोडश समाप्त...
FOOOD MO