________________
७६
रायचन्द्रजैनशास्त्रमालायाम्
स चाचारार्थः पञ्चप्रकार: ' इति दर्शयति समासेनउस आचारके पाँच भेद हैं । संक्षेपमें उन्हें बतलाते हैं :
--
[ सप्तमोऽधिकारः, आचारः
सम्यक्त्वज्ञानचारित्रतपोवीर्यात्मको जिनैः प्रोक्तः । पञ्चविधोऽयं विधिवत् साध्वाचारः समनुगम्यः ।। ११३ ॥
टीका – तत्र तत्त्वार्थश्रद्धानलक्षणः सम्यक्त्वाचारः । तदुपगृहीतो मत्यादिज्ञानपञ्चकाचारः । अष्टविधकर्मचयरिक्तीकरणाच्चरित्राचारः । तयोर्द्वादशभेदमनशनादि तप आचारः । वीर्यमात्मशक्तिवर्याचारः । एवमेव पञ्चप्रकार आचारः प्रथमाङ्गार्थः तीर्थकृद्भिरर्थतोऽभिहितः, तच्छिष्यैश्च सूत्रीकृतः, विधिवत् समनुगम्यः विज्ञेयः । कः पुनर्विधिः ? सूत्रग्रहणविधिस्तावद ष्टमयोगादिः, अर्थग्रहणविधिरनुयोगप्रस्थापनादिः । साधूनामाचारः साध्वाचारः - अहोरात्रा. भ्यन्तरेऽनुष्ठेयः क्रियाकलाप इति ॥ ११३ ॥
अर्थ - जिन भगवान्ने सम्यक्त्व, ज्ञान, चारित्र, तप और वीर्यरूपसे सम्यक्त्वके पाँच भेद कहे हैं। साधुओं के इस आचारको विधिवत् जानना चाहिए ।
भावार्थ-तत्त्वार्थका श्रद्धान करना सम्यक्त्वाचार है । सम्यक्त्वाचारसे युक्त पाँच ज्ञान ज्ञानाचार 1 हैं। आठ प्रकारके कर्मों को नष्ट करनेवाला चारित्राचार है । अनशन वगैरह के भेदसे बारह प्रकारका तप तपाचार है। आत्माकी शक्ति वीर्याचार है । इस प्रकार तीर्थङ्करदेवने आचाराङ्गमें पाँच आचारोंका अर्थरूपसे कथन किया है । उनके शिष्य गणधरदेवोंने उसे सूत्ररूपमें निबद्ध किया है । साधुओं के इस आचारको दिन-रातमें की जानेवाली क्रियाओं को विधिपूर्वक जानना चाहिए ।
विभक्तस्याप्याचारस्य पञ्चधा नवब्रह्मचर्यात्मकेह्याध्ययनार्थाधिकारद्वोरण पुनर्लेशोदेशतोऽर्थमाचष्टे समासेन
इस प्रकार आचाराङ्गके आधारपर आचार के सामान्यसे पाँच भेद कहे हैं । उस आचाराङ्गके प्रथम श्रुतस्कन्धमें नौ अध्ययन हैं । अतः अब उनके आधारपर आचारके नौ भेद संक्षेपसे कहते हैं :षड्जीव काययतनालौकिकसन्तान गौरवत्यागः । शीतोष्णादिपरीषहविजयः सम्यक्त्वमविकम्पम् ॥ ११४ ॥ संसारादुद्वेगः क्षपणोपायच कर्मणां निपुणः । वैयावृत्योद्योगः तपोविधियोषितां त्यागः ॥ ११५ ॥
टीका— शास्त्रपरिज्ञायां षड् जीवनिकायाः पृथिव्यप्तेजोवायुवनस्पतित्रसाख्याः । तत्रादौ जीवास्तित्वप्रतिपादनं सामान्येन, ततः पृथिव्यादिकायस्वरूपव्यावर्णनम् । तद्वधात् संसारहेतुः
१- णाच्च चा-फ., ब. । २ - कस्याध्य- फ०, व. ।