SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ - रायचन्द्रजैनशास्त्रमालायाम् सप्तमोऽधिकारः, आचारः तद्वदुपचारसंभृतरम्यकरागरससेविता विषयाः । भवशतपरम्परास्वपि दुःखविपाकानुबन्धकराः ॥ १०९ ॥ टीका-दान्तिकमर्थ दृष्टान्तेन समीकरोति तद्वत् ' इति । उपचारः-चाटुकर्म विनय. प्रतिपत्तिः, तेनोपचारेण संभृतं बहुकृतं रम्यकं रमणीयत्वमतिशयप्रीतिहेतुत्वम्, रागः स्नेहविशेषः, तस्य रस-अतिशयः, उपचारसंभृतरम्यकैरागरसेन सेविता उपभुक्ता विषयाः शब्दादयः । सकृन्मरणकारित्वाद् विषान्नदृष्टान्तं दूरीकरोति पश्चार्द्धन-भवशतानां परम्पराः पद्धतयः सन्ततयः तासु दुःखेन विपाकेन अनुबन्धकरणशीला दुःखाविच्छेदकारिण इति ॥ १०९ ॥ अर्थ-जिस प्रकार अट्ठारह प्रकारके शाक और बहुतसे खाने योग्य और पीने योग्य स्वादिष्ट वस्तुओंसे युक्त स्वादिष्ट भोजन यदि विषैला हो तो उसके खानेसे अन्तमें मृत्यु होती है । उसी प्रकार खुशामद और विनय वगैरहसे बढ़ी हुई रमणीयता और अत्यन्त रागसे भोगे हुए विषय सैकड़ों भवोंकी परम्परामें भी दुःख-भोगकी परम्पराको करनेवाले होते हैं। भावार्थ-विषय-भोग सुस्वादु विषैले भोजन के समान अन्तमें दुःखदायी होता है । विषैले भोजनके खानेसे तो एक ही बार मृत्यु होती है। किन्तु विषयों के सेवनसे भव-भवमें कष्ट उठाना पड़ता है। अपि पश्यतां समक्षं नियतमनियतं पदे पदे मरणम् । येषां विषयेषु रतिर्भवति न तान् मानुषान् गणयेत् ॥ ११० ॥ टीका-पश्यतामपि समक्ष प्रत्यक्षेण प्रमाणेन मरणं नियतकालमनियतकालञ्च । देवनारकाणां नियतकालमेव । अनियतकालं मनुष्याणां तिरश्चां च । पदे पदे स्थाने स्थाने नारकादिजन्मनि आर्यानार्यादिभेदे गोमहिष्यजाविकादिभेदे च । अथवा ' नियतम् ' इति सर्वकालमेव, अनियतं मनुष्यतिरश्चामायुः सम्प्रतितनानाम् । एवमवगतानित्यायुः स्वरूपाणामपि येषां विषयेषु रतिः शक्तिर्भवति न तान् मानुषान् गणयेत् कुशलः । तियञ्च एव हि ते निर्बुद्धिकत्वादिति ॥ ११० ॥ अर्थ-जगह-जगह नियत और अनियत मरणको प्रत्यक्ष देखते भी जिनकी विषयोंमें आसक्ति है, उन्हें मनुष्योंमें नहीं गिनना चाहिए। ____ भावार्थ-मरण दो तरहका होता है-एक नियत काल और दूसरा अनियत काल । देव और नारकोंका मरण नियत कालमें ही होता है; क्योंकि उनकी अकाल मृत्यु नहीं होती। तथा अनियत काल मरण मनुष्य गति और तिर्यञ्च गतिमें होता है। सभी गतियोंमें मृत्यु प्रत्यक्ष है । संसारमें ऐसा कोई भी स्थान नहीं है, जहाँ मृत्यु न होती हो । अथवा दूसरा अर्थ ऐसा भी कर सकते हैं कि मरण १-रसो विषय उप-प० । २-म्यकाः राग-प० । ३-वा १० । ४-त्यतानामपि येषां, फ०, ब०, । ५-र्यश्वेव हि, फ.ब.।
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy