SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ रायचन्द्रजैनशास्त्रमालायाम् सप्तमोऽधिकारः, आचारः टीका--'तत्कथं चेष्टितव्यम् ' इत्याह-अनिष्टा विषया वक्ष्यमाणेन न्यायेन, तान् आकाङ्कति अभिलपति तेन अनिष्ट विषयाभिकाङ्किणा, भोगिना भोगासक्तेन, 'कथमात्यन्तिको वियोगः स्यादेभिः सह ' इति । वैशब्दः पादपूरणे । सुष्ठन्याकुलहृदयेनापि बाद व्यग्रहृदयेनापि सता । निश्चयेन यथावद् विज्ञाय एतानिह पस्त्र चापायबहुलान् शब्दादिविषयान् । आगमः कार्यः-आगमो भगवदर्हत्सर्वज्ञप्रणीतोऽभ्यासितव्यः कार्यः । ततश्चैषामात्यन्तिकः स्वात्मनि प्रलयो भवत्यनेनाभ्युपापेनेति ॥ १०५ ॥ __अर्थ-(प्रश्न)-अनिष्ट विषयोंकी इच्छा करनेवाले भोगासक्त मनुष्यसे इन विषयोंका वियोग कैसे हो सकता है ? (उत्तर)- हृदयके अत्यन्त व्याकुल होनेपर भी इन विषयों को जानकर आगमका अभ्यास करना चाहिए) भावार्थ-पहले यह प्रश्न किया गया है कि जब मनुष्य भोगोंमें आसक्त है और रात-दिन भोगोंकी वाञ्छा करता रहता है तो वह उन विषयोंका त्याग कैसे कर सकता है ? बादमें उसका उत्तर दिया गया है कि भोगों के लिए हृदयके आकुलित होनेपर भी पहले उसे भोगोंकी असलियतको जानना चाहिए, कि ये विषय इसलोक और परलोकमें दुःखदायी हैं । उसके बाद भगवान् अन्तिदेवके द्वारा उपदिष्ट आगमका अभ्यास करना चाहिए । इस उपायसे उन विषयोंकी इच्छा बिलकुल नष्ट हो जाती है । ‘कथं पुनरनिष्टा विषयाः' इत्याहविषय अनिष्ट क्यों हैं ? यह बतलाते हैं : आदावत्यम्युदया मध्ये श्रृङगारहास्यदीप्तरसाः। निकषे विषया बीभत्सकरुणलज्जाभयप्रायाः ॥ १०६ ॥ टीका-आदौ प्रथमं कुतूहलादुत्सुकतया अत्यभ्युदयान् उत्सवभूतान् मन्यते । उत्सव आगमिष्यतीति भवत्यानन्दश्चेतसि प्रथमम् । मध्ये विषयप्राप्तौ सत्यां शृङ्गारवेषाभरणकुच. कण्ठाश्लेषमुखचुम्बनकररुहक्षतप्रहारपरिहासप्रणयकोपादिमत्वाद् दीप्तरसाः। निकषे' इतिविशिष्टसंयोगोत्तरकालं विषयाः स्पर्शादयः प्रतिभान्ति बीभत्साः निर्वसनत्वात् प्रकट गुदवराङ्गविकृतदर्शनात् । करुणास्तु बहुविलापविस्वरक्वणनश्रवणात् करुणाश्रयत्वादनुकम्पापात्रत्वात् । परिसमाप्तप्रयोजनों च त्वरिततरमादत्ते त्रपावती निवसनादि विभेति च गुरुजनादाशङ्कते 'मां मैवंविधामद्राक्षीत् कश्चित् ' इति । एवमेते विषया बीभत्सकरुणलजाभयायासबहुलाः पर्यन्ते । मध्येऽप्युदिततीव्रमोहवेदनाः आरम्भेतु कुतूहलौत्सुक्यभावान जातुचित्स्वास्थ्यमापादयन्तीति त्याज्याः ॥ १०६॥ अर्थ-ये विषय प्रारम्भमें उत्सवकी तरह हैं । मध्यमें श्रृङ्गार और हास्यसे रसको उद्दीप्त करते हैं। और अन्तमें बीभत्स. करुणा, लज्जा और भय वगैरहको करते हैं। १-पूरण:-फ० ब०। २-चकर्ममुख-फ० ब०। ३-करनखक्षत-फ०१०। ४-कृतिद-मु०। ५-नाच्च-फ० ब०।६-भेऽति कु-फ० ब०। ७-वाः न-फ० ब०।
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy