________________
रायचन्द्रजैनशास्त्रमालायाम् [षष्ठोऽधिकारः, अष्टौ मदस्थानानि ब्राह्मणने इन पिड़ियोंको चखा और स्वादिष्ट लगनेपर प्रतिदिन उन्हींको खाकर तृप्त रहने लगा। एक दिन उसकी दृष्टि घूमते हुए व्यापारीपर पड़ गई । अतः उसे बड़ा उद्वेग हुआ और वह उस स्थानको भी छोड़कर दूसरे द्वीपमें चला गया। वहाँपर भी दूषित फलोंको खाता । इस तरह जहाँ जहाँ गया, वहाँ वहाँ उसे दुःख भोगना पड़ा । इसी प्रकार जिस पुरुषपर गर्वका भूत सवार होता है, उसे भी इस लोक और परलोकमें दुःख भोगना पड़ता है।
सर्वमदस्थानानां मूलोद्धातार्थिना सदा यतिना।
आत्मगुणैरुत्कर्षः परपरिवादश्व संत्याज्य : ९९॥
टीका-तस्मात् सर्वेषां जात्यादिमदस्थानानामष्टानामपि यन्मूलं बीजं गर्वाख्यं, तदुद्धातो. विनाशः, तदर्थना-मानकषायविजयार्थिना, सदा सर्वकालं, यतिना मोक्षसाधनप्रवृत्तेन प्रयत्न वता, आत्मगुणैर्जात्यादिभिः उत्कर्षों गर्वः परेषाञ्च परिवादः-अवर्णभाषणं परिभवः परित्यजनीय इति ॥९९ ॥
अर्थ-अतः सत्र मदोंके मूल मानकषायको नाश करनेके इच्छुक मुनिको सर्वदा अपने गुणोंकी प्रशंसा और दूसरोंकी निन्दाको छोड़ देना चाहिए।
भावार्थ-मानकषाय ही सब मदोंका मूल है । जो सधु उसे उखाड़ फेंकना चाहता है, उसे न तो अपनी प्रशंसा करनी चाहिए और न दूसरोंकी निन्दा करनी चाहिए।
'कस्मात् पुनः परपरिवादस्त्योज्यते' इत्याह । पर-निन्दा क्यों छोड़ना चाहिए, यह बतलाते हैं :
परपरिभवपरिवादात्मोत्कर्षाच्च बध्यते कर्म ।
नीचैर्गोत्रं प्रतिभयमनेक भवकोटिदुर्मोचम् ॥ १०॥
टीका-परस्य परिभवः-न्यक्कारः 'किमनेन जात्यादिहीनेन' इति । परिवादस्तु अवर्णभाषणम्-एवञ्चैवं चाऽयमकरणीयं करोति। आत्मनश्चोत्कर्षात्-जात्यादिभिरुत्कृष्टताख्यापनाद् बध्यते-समादीयते कर्म नीचैर्गोत्राख्यम् । यत्र यत्रोत्पद्यते, तेत्र तत्र हीनजातिषु म्लेच्छदासचाण्डालादिषु तदनुभवति । ततश्च कर्ममयत्वात् संसारस्य तत्कृतं संसारपरिभ्रमणं जन्मजरामरणप्रबन्धम्। प्रतिभयमिति-भयाभिमुखं सर्वत्र भीतियुक्तम् । अथवा प्रतिभवम् ‘भवे भवे' इत्यर्थः। भवानां जन्मनां कोटिः। अनेका चासौ भवकोटिश्च अनेकभवकोटिः। भवकाट्यानेकया दुर्मोचं दुर्मोक्षं 'नानुभवितुं शक्यम् ' इत्यर्थः। 'नामगोत्रयोविंशतिकोटिकोट्यः स्थितिः' इति वचनात् ॥ १००॥
१-ण परिभा-प० । २-स्त्यज्यते-प०। ३-" परात्म निन्दाप्रशंसे सदसद्गुणोच्छादनोद्भावने च चीचर्गोत्रस्य" । तत्त्वार्थ० ८ अ० सूत्र-२४ । ४-भवम-प०, ब०। ५-ते तत्र ही-प०।६-कोटीको-प०।