SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ कारिका ९७-९८ ] प्रशमरतिप्रकरणम् टीका-जात्यादिष्वष्टसु मदस्थानेषु एतेषु निश्चये परमार्थविचारणायां पर्यवसाने वा न खलु कश्चिद् गुणो दृश्यते एहिक आमुष्मिको वा । यदि नाम जातिविशिष्टा ततः किं स्यात् ? हीना चेत्ततोऽपि किम् ? केवलमुन्मादः स्वहृदयस्य-यदि परमुन्माद उन्मत्तता ग्रहाविष्टस्येव यत्किञ्चन प्रलापित्वं स्वहृदयस्येति । स्वचित्तपरिणामादेतानि मदस्थानानि भवन्ति । से च हृदयपरिणामो बहिवर्तिन्या वाक्कायचेष्टयाऽवगम्यते। ततश्च संसारवृद्धिः-जन्मजरामरणप्रबन्धः संसारः, तस्य वृद्धिः-तही/करणमिति ॥ ९७ ॥ अर्थ-वास्तवमें इन मदोंके करनेमें कोई भी लाभ नहीं है । यह केवल अपने हृदयका उन्माद है और उससे संसारकी वृद्धि ही है। भावार्थ-इस प्रकार ज्ञान, पूजा, कुल, जाति, बल, ऋद्धि, तप और शरीर-इनमेंसे एक भी ऐसी वस्तु नहीं है, जिसके मदसे मनुष्यका कुछ विशेष लाभ हो। इनके मदमें मनुष्य सदैव उन्मत्त बना रहता है और आत्म-खरूपको भूलकर अनन्त संसारका बन्ध किया करता है। इसलिए गर्व किसी प्रकारका भी अच्छा और श्रेयस्कर नहीं है। जात्यादिमदोन्मत्तः पिशाचवद् भवति दुःखितश्चेह । जात्यादिहीनतां परभवे च निःसंशयं लभते ॥ ९८ ॥ टीका-जात्यादिनाऽष्टप्रकारेण मदेनोन्मतो हृत्पूरकभक्षणपित्तोदयाद् व्याकुलीकृतान्तःकरणपुरुषवत् पिशाचवद्वा भवति दुःखितश्चेह । कश्चिच्छचिपिशाचकोहकः जनाकीर्ण देशमुत्सृज्य समुद्रमध्यवर्तिनं द्वीपमनुप्रविष्टः । तत्र चैको वणिरे विभिन्नपोतः प्रथमतरं गतः । तत्र चेक्षुवाटाः प्रभूताः । तद्रसपानात् केवलात् गुडशकलानीव गुदमुखेन विसृष्टानि । पुरीषपरिणामान्तराणि तानि तथाऽवलोक्य स चोक्तपिशाचकश्चखाद स्वादूनि । तप्तश्चास्ते प्रति. दिवसम् । दृष्टश्च कालान्तरेण हिण्डमानो वणिक् । ततश्चोद्विग्नस्तस्मादपि स्थानान्निर्गतोऽन्य द्वीप गतः। तत्रापि वल्गुल्यादिदूषितानि फलानि भुक्तवान् । एवं यत्र यत्र याति तत्र तत्र दुःखभाक् । एवंविधश्च परभवेऽपि हीनजात्यादित्वेनोत्पद्यते इति न युक्तो जातिमदः ॥९८ ॥ __ अर्थ-जाति वगैरहके मदसे उन्मत्त हुआ मनुष्य इस लोकमें पिशाचकी तरह दुःखी होता है। तथा परभवमें नियमसे नीच जाति वगैरहको प्राप्त होता। भावार्थ-एक ब्राह्मणपर पवित्रताका भूत सवार हो गया। पवित्र रहनेकी इच्छासे वह मनुष्योंकी बस्तीको छोड़कर समुद्रके बीचमें स्थित एक द्वीपमें जाकर रहने लगा। किसी व्यापारीका जहाज समुद्रमें डूब गया था। बहता हुआ वह व्यापारी पहले-पहल उस द्वीपमें जा लगा । वहाँ ईख खूब होती थी। केवल उसका रस पीनेसे व्यापारीको गुड़की पिड़ियाकी तरह टट्टी होने लगी। उस १-णामादेस्ता--१०। २-स्वह-ब०। ३-णामबहि--फ०प०। ४-तद्दीधक-फ०, दीर्घक-प०। ५-पूरभ-प०। ६-याद्याकु-प०। ७-कृतकरण-प० ब०। ८-चर्कोट्टका:-मु०। ९-भिन्न-फ.ब.। १०-नानिर्गतोऽन्यं द्वीपं तत्रा-ब०।११-बानेव यत्र-फ० ब०। १२-दिग्वेवोत्पद्यते-प० ।
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy