________________
कारिका ९४-९५-९६]
प्रशमरतिप्रकरणम् सम्पर्कोद्यमसुलभं चरणकरणसाधकं श्रुतज्ञानम् ।
लब्ध्वा सर्वमदहरं तेनैव मदः कथं कार्यः ॥ ९६ ॥ टीका-स्वल्पेनापि श्रुतेन भावतो गृहीतेन जडमतिनाऽपि निर्वाणं साध्यते । स ह्यसमर्थो बहुमागममध्येतुं करणजडत्वात् मेघाधारणाविरहाच्च । तस्यैवंविधस्य गुरुभिरनुकम्पया पदद्वयमर्पितम् ‘मा रूस' ‘मा तूस' इति रागद्वेषनिग्रहगर्भम् । तस्य तद् घोषयतः करणवैकल्यादन्यथा स्थिरीभूतम् ‘माषतुष' इति । श्रूयते च तस्य निर्वाणावाप्तिः । तस्माद् 'बधीतं मयाऽर्थश्च परिज्ञायते ' इति निष्कारणो गर्वः । श्रुतपर्यायप्ररूपणा चैवम्-श्रुतमागमः, तस्य पर्याया भेदाः--कश्चिदेकार्थव्याख्याकारी, कश्चिदर्थद्वयभाषी, तथाऽपरो बह्वाख्यायी एकस्यैव सूत्रस्योति श्रुतपर्यायञ्चाकर्ण्य । अतिविस्मयकरश्च विकरणं बैक्रियसिंहरूपनिर्माण स्थूलभद्रमहर्षामिआर्यिकाणां दर्शनाय, आगमाभियोगजनित लब्धिविकरणं श्रुतसम्प्रदायविच्छेदं च तस्य श्रुत्वा को नामैहिकापायीत्याऽपि श्रुतमदं कुर्यात् ॥ ९५ ॥
आगमहर्बहुश्रुतैराचार्यादिभिः सह सम्पर्कः-संसर्गः, उद्यम-उत्साहोऽध्येतव्यार्थश्रवणे च । सम्पर्कोद्यमाभ्यां सुलभम्-अनायासेन प्राप्यम् । चरणं मूलगुणाः, करणमुत्तरगुणाः, तेषां साधकम्-निष्पादकम् । श्रुतज्ञानं लब्ध्वा-समासाद्य, सर्वेषां जात्यादिमदानामपनयनकारि भूयस्तेनैव कथं मदमादधीत आत्मनि ? न हि विषापहारि प्रयुज्यमानमगदं विषवृद्धिं करोतीति ॥ ९६ ॥
अर्थ-माषतुष मुनिके कथानकको सुनकर, श्रुतज्ञानके भेदों की प्ररूपणाको सुनकर और स्थूलभद्र मुनिकी अत्यन्त आश्चर्यजनक विक्रियाको सुनकर कौन मनुष्य श्रुतका मद करेगा ? बहुश्रुत आचार्योंके संसर्गसे और अपने उत्साहसे अनायास प्राप्त होनेवाले, मूलगुण और उत्तरगुणोंके साधक तथा सब मदोंको हरनेवाले शास्त्र-ज्ञानको प्राप्त करके उसका मद कैसे किया
जा सकता है ?
भावार्थ-भावपूर्वक ग्रहण किये हुए थोड़ेसे भी श्रुतसे जड़बुद्धि मनुष्यको भी निर्वाण प्राप्त हो सकता है । माषतुष मुनि जड़बुद्धि होनेके कारण बहुत आगे पढ़ने में असमर्थ थे । उनपर दया करके गुरू महाराजने उन्हें दो पद सिखला दिये—'मा रूस' और 'मा तूम' अर्थात् राग मत करो और द्वेष मत करो। उन पदोंका उच्चारण करते करते उन्हें 'माषतुष' याद रह गया। इतने मात्रसे ही उन्हें निर्वाणकी प्राप्ति सुनी जाती है। अतः 'मैंने बहुत पढ़ा है, और मैं अर्थको सब जानता हूँ' ऐसा गर्व करना निःसार है । तथा आगम-ज्ञानके बहुतसे भेद हैं। कोई एक अर्थकी व्याख्या करता है और कोई दो अर्थकी व्याख्या करता है । तथा कोई उस एक ही सूत्रके अनेक अर्थ करता है।
१-तत्.........प०। २-परिज्ञातः-प०। ३-जामिकार्थि-प० । ४-कोपायभ्रान्त्या--फ० ब०। ५--तव्यार्थ--फ० ब०।