SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ कारिका ७७-७८-७९-८० ] प्रशमरतिप्रकरणम् विधिपूर्वक जिनभगवान्के वचनोंका आचरण करनेसे जन्म-मरणरूपी प्रपञ्च नष्ट हो जाता है । इसी लिए जिनभगवान्के वचनको अजर-अमर और अभयकारी कहा है । उक्त रीतिसे जो सांसारिक सुख, ऋद्धि और रसमें आसक्त रहते हैं, वे उस रसायनके मिलनेपर भी प्रसन्न चित्तसे उसका सेवन नहीं करते हैं। एनमेवार्थ दृष्टान्तेन समर्थयतिइसी बातके समर्थनमें दृष्टान्त देते हैं । यद्वत् काश्चित् क्षीरं मधुशर्करया सुसंस्कृतं हृद्यम् । पित्तार्दितेन्द्रियत्वाद्वितथमतिर्मन्यते कटुकम् ॥ ७८ ॥ टीका-'कश्चिद् ' इति पित्तबहुलः प्रकुपितपित्तधातुः । क्षीरं गोमहिण्यादीनां स्वभावेनैव स्वादु किं पुनमधुशर्करयायुतम् । सुसंस्कृतमिति सुक्कथितं निरुपहतभाजनस्थम् । हृद्यं हृदयेष्टम् । पित्तौर्दितेन्द्रियत्वादिति-पितेनार्दितो व्याप्तः पित्तोदयेनाकुलीकृतान्तःकरणो वितथमतिः-विपरीतबुद्धिः मन्यतेऽवगच्छति 'कटुकम् ' इति मधुरमपि सदिति ॥ ७८ ॥ अर्थ-इन्द्रियों के पित्तसे पीड़ित होने के कारण विपरीत बुद्धि हुआ कोई मनुष्य मधु और, शक्करसे युक्त उत्तम रीतिसे तैयार किये गये दूधको कड्डुवा समझता है। . सम्प्रति दृष्टान्तेन दार्टान्तिकमर्थ समीकुर्वन्नाह-- दृष्टान्तको दार्टान्तमें घटाते हैं तद्वन्निश्चयमधुरमनुकम्पया सद्भिरभिहितं पथ्यम् । तथ्यमवमन्यमाना रागद्वेषोदयोद्वृत्ताः ॥ ७९ ॥ जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतमदान्धाः। क्लीबाः परत्र चेह च हितमप्यर्थं न पश्यन्ति ॥ ८० ॥ ___टीका-यद्यपि सुदुःसह परीषहेन्द्रियनिरोधसंपातादादौकटुकं तथापि निश्चयं पर्यन्तकाले मधुरम्-अनेककल्याणयोगाद् रमणीयम् । अनुकम्पया सद्भिः- अतिशयप्राप्तैर्गणधरैरभिहितं भव्यसत्वानामनुग्रहाय पँथ्यम् । तथ्यं च स्फुटमविसंवादि । तदवमन्यमाना अनाद्रियमाणा निराकरणबुद्ध्या रागद्वेषोदयेनोवत्ताः स्वच्छन्दचारिणो न हितोपदेशश्राविण इति ॥ ७९ ॥ एवमुद्धत्ताः किमाचरन्तीत्याह जातिः मात्रन्वयः। कुलं पित्रन्वयः। रूपं शरीरावयवसन्निवेशविशेषः। बलं शारीरं स्वजनबलं द्रव्यबलञ्चेति। लाभो यथाप्रार्थितप्राप्तिः। बुद्धिश्चतुर्विधा औत्पत्तिक्यादिः। १-धुरश-फ०, ब०। २-या सुसं-प० । ३ तार्दितत्वा-प., व.। ४ दुःसह-प० । ५-संपादवादाफ०। ६ दुख फ० ७-थ्यं च स्फु-फ०।
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy