SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ कारिका ४७-४८-४९-५०] प्रशमरतिप्रकरणम् .. भावार्थ-ये इन्द्रियाँ अपने अपने विषयोंमें एकरस नहीं हैं। अपने विषयोंको भोगते हुए भी इनकी विषयोंकी चाह बनी ही रहती है। _ 'अपि च, एतानि इन्द्रियाणि स्वविषयेषु नैकरसानि, यस्मादिष्टमप्यनिष्टमनिष्टमपीष्टं मन्यते ' इति दर्शयन्नाह ___ अब यह बतलाते हैं कि इष्ट विषय भी अनिष्ट लगने लगता है, और अनिष्ट विषय भी इष्ट लगने लगता है: कश्चिच्छुभोऽपि विषयः परिणामवशात्पुनर्भवत्यशुभः । कश्चिदशुभोऽपि भूत्वा कालेन पुनः शुभीभवति ॥ ४९ ॥ टीका- इष्टोऽपि कश्चिद्विषयो वेणुवीणागायनादीनां यथा ध्वनिः, बुभुक्षार्तस्य पिपासितस्य वा रागपरिणामवशात् प्रागिष्टः पश्चात् द्वेषपरिणामादनिष्ट आपद्यते । स एव पुनरशुभः कालान्तरेण रागपरिणामादिष्टो जायत इति । अनवस्थितप्रेमाणीन्द्रियाणि इति । अतस्तजनितं सुखमनित्यमिति ॥ ४९ ॥ __ अर्थ–परिणामोंके वशसे कोई इष्ट भी विषय अनिष्ट हो जाता है, और कोई अनिष्ट भी होकर कालान्तरमें पुनः इष्ट हो जाता है । भावार्थ-बाँसुरी, गायन आदिकी ध्वनि पहले मीठी लगती है, वादको भूख अथवा प्याससे पीड़ित होनेपर वही मधुर ध्वनि कर्णकटु लगने लगती है । सारांश यह है कि इन्द्रियोंका प्रेम अस्थिर है, अतः उनसे होनेवाला सुख भी अनिस्स है। 'तस्मात् प्रयोजनापेक्षाणि व्यापार्यन्ते जीवेन ' इत्याहअतः जीव प्रयोजनके अनुसार इन्द्रियोंका व्यापार करता है, यह बतलाते हैं: कारणवशेन यद्यत् प्रयोजनं जायते यथा यत्र । तेन तथा तं विषयं शुभमशुभं वा प्रकल्पयति ॥ ५० ॥ टीका-रागाध्मातमानसो गीतध्वनिमार्णयिषुः श्रोत्रं व्यापारयति । एवमभीष्टरूपालुलोकयिषया चक्षुापारयति । एवं शेषेन्द्रियविषयेष्वपि प्रयोजनवशाद् व्यापारयति घ्राणादीनि । तेन प्रयोजनेन तथा तथा उत्पनेन तं विषयं शब्दादिकमिष्टतयाऽनिष्टतया वा रागद्वेषवशात् परिकल्पयति । अर्थ-कारणके वशसे जहाँ जैसा जो जो प्रयोजन होता है, उस प्रयोजनके अनुसार वैसा ही उस विषयको इष्ट अथवा अनिष्ट कल्पना कर लेता है। १ एकः कश्चिद्राग-मु०। २-माविकर्णयिषुः भ० आ०।
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy