________________
२२८
प्रशमरतिप्रकरणम्
[ ३०७-३१३
कत्वमन्यद्वा सामान्यदेवत्वं विमानवासविशिष्टमवाप्य तत्र स्थानानुरूपं सुखम् ॥ ३०७॥ आर्यदेशजातिकुलविभवरूपसौभग्यादिकां सम्यक्त्वादिगुणसंपदं च ॥ ३०८॥ मनुष्येषु ॥ ३०९॥ कविरात्मन औद्धत्यं परिहरति-धर्मकथिकां द्विविधधर्मप्रतिपादिकां इमां प्रशमरतिं रत्नाकरादिव जीर्णकपर्दिकामिव 'प्रशमप्रीत्या ॥ ३१०॥ सर्वात्म
प्रकारैः सततमनवरतं, यत्नः कार्यः॥३११॥ इह प्रशमरतिप्रकरणेऽसमंजसमसंगतं, छन्दो रचनाविशेषः, शब्दः संस्कृतादिभेदमिन्नः, समयः सिद्धान्तः, तस्यार्थोऽभिधेयं मर्षयितव्यं क्षन्तन्यम् ॥ ३१२ ॥ ऐहिकामुष्मिकसुखमूलकारणं सर्वभावानां विनिश्चयो निर्णयस्तस्य प्रकटनकरं क्षान्त्यादिसर्वगुण सिद्धिसाधने घनमिव जयमनुभवति ॥ ३१३ ॥