SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २८४-३०६] परिशिष्ट-१ अवचूरिः २२७ गोत्रवेद्यायुषो यदवशिष्टमास्ते, तत्प्रकृतिशेष संयमश्रेण्यां अन्तर्मुहूर्तगतसमयप्रमाणायां संस्थाप्य, समये समये क्षपयन्, असंख्यातगुणमुत्तरोत्तरेषु समयेषु ॥ २८४ ॥ चरमकौशानुत्तरप्रकृतीः त्रयोदशसंख्याः विनिहत्यापनीय युगपदेककालम् ॥ २८५ ॥ सर्वगतियोग्यसंसारमूलहेतूनि, सर्वत्र भवनशीलानि, औदारिकादिशरीराणां यत्स्वरूपं लेन सर्वेण रहितः ॥ २८६ ॥ अवक्रश्रेणिगति, अविद्यमानस्पर्शा, अवक्रगत्या अप्रतिहतगतिः ।। २८७ ॥ ज्ञानोपयोगेन वर्तमान: ततः परमुपयोगद्वयं सिद्धानामिति ॥२८८ ॥ सादिकं यस्मिन् सिद्धोऽजनि तमादिं कृत्वा, अनन्तं पुनः क्षयाभावात् , व्यावाधारहित, केवलान्यद्वितीयानि क्षायिकानि, मुक्तः कृत्स्नकर्मक्षयात् ॥ २८९ ॥ मुक्तः सन् जीवोऽभावोऽसद्रूपः स्खलक्षणस्य ज्ञानदर्शनादेर्भावात् , स्वतोऽर्थसिद्धेः, यद्यपि छाद्मस्थिकोपयोगात्केवल्योपयोगान्तरमुदेति, तथाप्युपयोगसाम्यान्न भिद्यते ज्ञानस्वभावत्वात् , भावान्तरसंक्रान्तेः जलस्थितलवणस्य रूपतोऽदर्शनेऽपि रसत उपलब्धिवत् ॥ २९० ॥ इहैव संसारे स न तिष्ठति, अनिबन्धात् मनुजांदिभवकारणानामत्यन्तलयात् , अनाश्रयात् मुक्तस्य हि मनुजभवोऽनाश्रयः, किं तु सिद्धिरेव, संसारव्यापाराभावात् शरीरादिकारणाभावाच ॥ २९१ ॥ अधो न याति गुरुत्वाभावात् । अशक्योऽयं भावो यत्कर्ममुक्तोऽधो यति । लोकान्तादपि परतो न याति मुक्तः, उपग्रहकारिधर्मद्रव्याभावात् । प्लवकस्तारकः यानपात्रं यथा स्थले न याति उपग्रहाभावात् ॥ २९२ ॥ योगो मनःप्रभृतिकः, प्रयोग आत्मनः क्रिया, तयोरभावान तिर्यग्गतिरास्ति । तथा सिद्धस्य मुक्तस्योर्ध्वमेव गतिर्भवति कियद्यावदालोकान्तम् ॥ २९३ ॥ कुंभकारप्रभ्रामितचक्रस्य तद्यापाराभावेऽपि भ्रमणवत्, एरंडफलवत् , अलाबुक्त्, परमहंसवत् , ज्वलनधूमवत् , तृतीये शुक्लध्याने सूक्ष्मक्रियया प्रयोगेण || २९४॥ घटमानः प्रवचनोक्तसकल क्रियासु प्रयत्नेन चेष्टतेऽहर्निशं क्रियासु ॥ २९६ ॥ वीर्यसंपत्साहससमृद्धिः। एतेषां संहननादीनां वैकल्यात् । कर्मणां निकाचनावस्थाप्राप्तिः। कर्मक्षयमकृत्वाऽविधाय उपरमं विनाशमेति गच्छति ॥ २९७ ॥ नवसु अवेयकेषु । 'अई मह पूजायां' इति घातोर्महान्ति पूज्यानि ऋद्धिातिवपूंषि यस्य ॥ २९८॥ विशिष्टान्वयेषु बहुपुरुषेषु गुणवत्सु सम्बक्त्वादिगुणयुतेषु ॥ २९९ ॥ उत्पत्तिमात्मलामं प्राप्य । कुलमुग्रादि । बन्धुः पित्रादिवंशः। विभवो धनादिः । रूपं सुन्दरा कारादि समतास्वभावं । बलं प्राणं । बुद्धिरौत्पत्तिक्यादिका ।ताभिः संपन्नः ॥ ३०॥ भावितोऽन्तरात्मा मनो यस्य सः। ततः परं मनुष्यलोकात् स्वर्गान्तरितः ॥ ३०१॥ इह मनुष्यलोके जिनागमे मनुष्यः श्रावकः निश्चयेन कृतनिश्चयः । अतिशयज्ञाताभिधेयः, दर्शनं सम्यक्त्वं शीलमुत्तरगुणाः, व्रतानि प्राणातिपातादिनिवृत्तिरूपाणुव्रतानि, भावना अनित्यभावनादिका द्वादश, एभी रंजितं वासितं मनो यस्य सः॥३०२॥ थूला बादराः प्राणिनः तेभ्यो विरतिस्तेषामवधः, न पृथिव्यादिस्थावरेभ्यः । कन्या दिविषयमनृतमन्यथाभाषणं । बृहच्चोर्य यस्मिन् हृते चौर इति व्यपदिश्यते । परपरिगृहीतस्त्रीगमनं रतिविषयादिषु प्रीतिः, अरतिव्रतादिषद्वेगः, ताभ्यां सदा वर्जितः । दिग्वतं षट्सु दिक्षु गर्मनपरिमाण देशावकाशिकं प्रतिदिनगमनादेर्मर्यादाकरणं । अनर्थदंडः शरीरादीनां प्रयोजनं विना पापोपदेशादिः ॥३०३।। सामायिकं द्विविधं त्रिविधेन योगेन सावद्ययोगप्रत्याख्यानं प्रतिक्रमणं च । पौषधं सत्त्वाहारशरीरसत्कारब्रह्मचर्याच्यापाररूपचतुर्विधोऽष्टम्यादिषु विशेषेण तं करोति । उपभोगोऽन्नपानपुष्पधूपस्नानांगरागादिः । परिभोगो वस्त्रालंकारांगनाशयनासनसदनादिस्तयोः परिमाणं, यत्र व्रते कृत्वा विधाय न्यायागतमगर्हितव्यवहारेणोपात्तं साधूनां देयवस्तु कल्प्यं साधूनामनुद्दिश्य कृतं । विधिनेति निष्पन्नपाकः सर्वोऽपि सत्कारपूर्वकम् ॥ ३०४ ॥ चैत्यानि जिनबिंबानि, आयतनानि तेषामेवागाराणि, प्रस्थापना तेषामेव प्रकृष्टमहाविभूत्या वादित्रगीतनृत्यतालानुचरस्वजनपरिवारादिकया प्रतिष्ठा । एतानि कृत्वा विधाय शक्तितः स्वसामर्थ्यानुसारेण प्रवचनप्रोद्भावना स्यात्तथा पूजा सपर्या ॥ ३०५ ॥ प्रशमे कषायादिजये रतिः प्रीतिस्तस्यां नित्यं सदाकालं तृषितः साभिलाषः । जिनेऽहत्सु, गुरुवाचार्यादिषु, सत्ताधुषु, वन्दनाभिरतो नमस्करणेन प्रीतः । काळे स्वायुश्छेदासन्ने । संलेखनां कषायाद्यल्पीकृततपः क्रियां। योगेन शुभध्यानेन सुविशुद्धामाराध्याभिमुखीकृत्य ॥ ३०६ ॥ प्राप्तो लब्धं कल्पेषु अधिपतित्वं वा सामानि
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy