________________
परिशिष्ट
कारिकांक पृष्ठांक
९७-६६ २२२-१५५ १९८-१३६ १९३-१३३
४६-३५ ५६-४०
३०-२४ २०३-१४० २२६-१५८
२७६-१८८
२-प्रशमरतिप्रकरणकी कारिकाओंकी अनुक्रमणिका। कारिकांक पृष्ठांक
एतेषु मदस्यानेषु अध्यवसायविशुद्धैः
२५४--१७४ एतेपष्वध्यवसायो योऽथेषु अध्यात्मविदो मूछी
१७८-१२३ एमिर्भावैः स्थानं अनशनमूनोदरता
१७५-१२० एवमनेकविधानामेकैको अन्येषां यो विषयः
___५१-३८ एवमनेके दोषाः अन्योऽहं स्वजनाच्चरिजनात्प
१५४-१०६ एवं रागद्वेषौ मोहो अपरिगणितगुणदोषः
१०३-७० एवं क्रोधो मानो अपि पश्यतां समक्षं
११.-७४ एवं संयोगाल्पबहुत्वाथै अविसेवादनयोगः
१७४-१२० एषामुत्तरभेदविषया अशुचिकरणसामर्थ्या
१५५-१०६
औ अशुभशुभकर्मपाकानु
२४९-१७३ औदारिकप्रयोक्ता । अस्य तु मूलनिवन्धं आ
कर्ममयः संसार: आचाराभ्ययनोक्तार्थ
११९-८१ कर्मशरीरमनोवाग्विआत्मारामस्य सतः
२५३-१७४ कर्मोदयनिवृत्तं आदावत्यभ्युदया मध्ये
१०६-७२ कर्मोदयाद् भवगतिर्भव आसवचनं प्रवचनं
२४८-१७२ कलरिमितमधुरगान्धर्व आराधनाश्च तेषां
२३३-१६३ कल्प्याकल्प्याविधिज्ञः आरोग्यायुर्बलसमुदयाश्चला
६५--४६ कश्चिच्छुभोऽपि विषयः आक्षेपणीविक्षेपणी
१८२-१२६ कााल्लोकालोके आज्ञाविषयमपायविचयं
२४७-१७१ कारणवशेन यद्यत्
कार्याकार्यविनिश्चय इच्छा मूर्छा कामः
१८-१५ कालं क्षेत्र मात्रां इति गुणदोषविपर्यास
११२-७५ किञ्चिन्छुदं कल्प्यमकल्प्यं इत्येतत् पञ्चविध
२२९-१६१ क्लिष्टाष्टकर्मबन्धन इत्येवं प्रशमरतेः फलमिह
३०९-२१३ कुलरूपवचनयौवनधन इष्टजनसंप्रयोगदि
१५१-१०४ केचित् सातर्द्धिरसाति इष्टवियोगाप्रियसंप्रयोग
१२५-८५ कोऽत्र निमित्तं वक्ष्यति
क्रोधात् प्रीतिविनाशं ईषद्मस्वाक्षरपञ्चको
२८३-१९५ क्रोधः परितापकरः ईर्ष्या रोषो दोषो
१९-१६ कःशुक्रशोणितसमुद्भवस्य
२१७-१५२
४१-३२ १३९-९६
४९--३७ २७०-१८५
२१-१७ १३७--९४ १४५-९९ २२-१७ ६७-४७ ७६-५३
२५-२० २६-२१
८५-५९
उत्पाद विगमनित्यत्व उदयोपशमनिमित्ती
एकस्य जन्ममरणे एकैकविषयसंगाद्
२०४-१४१ गणवदमूर्छितमनसा ८९-६१ गतिविभ्रमेङ्गिताकार
गवे परप्रसादात्मकेन १५३-१०५ गुर्वायत्ता यस्माच्छास्त्रा ४७-३६ ग्रन्थः कर्माष्टविध
ग्रहणोद्राहणनवकृति २२४-१५७
५८-४१ चरमभवे संस्थान
१३६-९३ ४२-३२ ९४-६४ ६९-४८ १४२-९८
९१-६२ २८१-१९४
एतत्सम्यग्दर्शनएतद्दोषमहासंचयजालं