SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २२१-२५७ ] परिशिष्ट-१ अवचूरिः २२५ पूर्वार्जितस्य कर्मणः क्षयः । उपधानं योगोद्वहनादि तेन नव्यकर्मप्रवेशाभावः || २२१ ॥ जीवादिषु निश्वयेन परिणामः सद्भूतमिति ॥ २२२ ॥ शिक्षा जिनोदितक्रियाफलापाभ्यासः पुनः पुनः ॥ २२३ ॥ एतद्विप्रकारं विस्तराधिगमो विस्तरपरिच्छेदः विपरीतार्थग्राही प्रत्ययो विपर्ययः, समासतो द्वेधा ॥ २२४ ॥ आभिनिबोधिकं मतिज्ञानम् ॥ २२५ ॥ 1 ज्ञानानां क्रमेणाष्टाविंशतिचतुर्दशषद्विभेदा उत्तराः । विषयो गोचरो मतिश्रुतयोः सामान्यतः सर्वद्रव्येषुसर्वपर्यायेषु । अवधिरूपिषु । मनःपर्यायं मनोगतद्रव्येषु । केवलं तु सर्वद्रव्य सर्व पर्यायेषु । आदिशब्दात्क्षेत्र काढा. दिपरिग्रहः । एकस्मिन् वीवे युगपदेकादीनि क्रियन्ति भाज्यानि भजनीयानि । चत्वारि यावत्केवलावावातावपरज्ञानाभावः ॥ २२६ ॥ मतिश्रुतावधयः ॥ २२७ ॥ समो रागद्वेषविकलस्तस्य आयो लाभस्तत्र भवं सामायिकं । प्राक्तनपर्यायच्छेद उत्तरपर्याय स्थापनं । परिहरणं परिहारस्तेन विशुद्धं । सूक्ष्मोऽत्यन्तकिट्टीकृतः संपरायो लोभकषायः सूक्ष्मसंपरायगुणस्थानवर्तिनः अकषायं यथाख्यातम् ॥ २२८ ॥ अनेकैर्बहुप्रकारः अनुयोगैः किं कतिविधं कस्येत्यादिभिः प्रमाणैः प्रत्यक्षादिभिः समनुगम्यं ज्ञेयम् ॥ २२९ ॥ एकतरस्याः सम्यग्दर्शनादिसंपदः अभावेऽपि । अपिः पूरणे । मोक्षमार्गोंsपि मुक्तिप्रापकोऽपि न सिद्धिकरः त्रिफलाव्यपदेशवत् ॥ २३० ॥ चारित्रदर्शनज्ञानलाभे, चारित्रलाभे ॥ २३१ ॥ धर्मो दशविधः आवश्यकानि प्रतिक्रमणालोचनादीनि ॥ २३२ ॥ सम्यक्त्वादीनां जघन्याद्याराघनानाम् ॥ २३३ ॥ सम्यक्स्त्रादिसंपदां तलरेण व्यग्रेण । तेष्वेव सम्यक्त्त्रादिषु । तत्परेषु साधुषु जिनेषु भक्तिरान्तरा प्रीतिः । उपग्रहस्तदुचितान्नपानशयनासनादिप्रदानरूपः समाधिः स्वास्थ्यं स्वपरयोः एतेषां करणेन ॥ २३४ ॥ यत्नमेव प्रपञ्चयति - गुणानां ज्ञानादीनां परतसिपु अधृष्यस्याघर्षणीयस्य । मत्सरश्चित्तस्थ एव कोपः ॥ २३५ ॥ प्रशम एव निराबाधसुखं सदाचारे रतस्य साधोरिति । तस्य किं साधर्म्यं सुरासुरनरलोकेऽस्मिन् ॥ २३६ ॥ न केनापि व्ययं प्रापितं बाधितम् ॥ २३७ ॥ विनिवृत्ता परस्मिन्नाशा येषाम् ॥ २३८ ॥ शब्दादीनां विषयाणां परिणाममन्यथाभवनरूपं दुःखहेतुमेव च संप्रधार्य संसारे दुःखान्येव रागद्वेषात्मकानि ॥ २३९ ॥ प्रदोषं प्रद्वेषं अव्यथितोऽपीडितः ॥ २४० ॥ मौनी निरवद्यभाषी, एकाकी निष्कलहो वा, वशे स्थापितानि, परीषदाः सम्यक् सह्यन्ते, कषायाणामुदयो निरुद्धः ॥ २४९ ॥ शब्दादिसंगे निःस्पृहः, प्रशमगुणाः स्वाध्यायादयः तेषां समूहस्तेन विभूषितोऽभिभवति देवमनुष्यादीनां च ॥ २४२ ॥ बिरतिः पापविरमणं, ध्यानं धर्मध्यानादि भावना अनित्यात्याद्याः योगा आवश्यकादिव्यापाराः सुखेन ॥ ५४४ ॥ धर्मात् " खंतीयमज्ज १० " । भूम्यादिजीवा नव अजीवा १० । करणकारणानुमतित्रयम् । मनोवचनकाय त्रयम् ॥ २४५ ॥ संधार भी सुखप्राप्यपारस्य प्राप्तः विरक्ताया ( क्तताया ) दूरानुयायिनं तत्कालावस्थायामुचितं प्रकृष्टम् ॥ २४६ ॥ धर्मध्यानस्य मेदचतुष्टयमाह-संबुद्धि संपर्कमाप्य ॥ २४७ ॥ बीतरागवचनं चाज्ञायाः सर्वज्ञदत्तायाः गवेषणं तस्या अर्थनिश्वयः । एभिर्हेतुभिरे लौकिकोऽपायः पारलौकिको नरकतिर्यग्गतिभ्रमणरूपो धर्मार्थिना चिन्त्यते सोऽपायविचयः ॥ २४८ ॥ अशुभकर्मणां द्वयशीतिविधानां, शुभ. कर्मणां द्विचत्वारिंशद्भेदानां विपाको रसः कटुकमधुरत्वादिस्तस्यानुचिन्तनार्थः, द्रव्याणां षण्णां क्षेत्रमूर्ध्वाधस्तिर्यग्भेदं तेषामाकारानुचिन्तनमनुगमनं चिन्तनम् || २४९ || नित्योद्विग्नस्य संसारोपरि नित्यमुद्वेगं कुर्वतः जितकोपाईंकारस्य, कलिमलं पापं जितसर्वलोभस्य || २५१ ॥ विविक्तौ पृथग्भूतौ बन्धुजनशत्रुवर्गों यस्य, समस्तुल्यो वासीचन्दनाभ्यां कल्पनप्रदेहादिः च्छेदनानुलेपनादिः यस्य स तथैवंविधो देहो यस्य ॥ २५२ ॥ कृतात्मभिरतेः स्वकार्य एव व्याप्रियते, न बहिः प्रीतिं विदधाति दृढमप्रमत्तस्य ॥ २५३ ॥ चित्तनैर्मल्यात् प्रमाददंड योगैर्विशुयमानस्य विमुच्यमानस्य अग्न्यां प्रधानभूताम् ॥ २५४ ॥ प्राक्तनकर्मक्षयकरणदक्षं, अथानन्तरं घातिकर्मणां चतुर्णां क्षयैकदेशोऽसमस्तक्षयस्तदुत्थं, ऋद्धय आमर्षैषध्यादयः, प्रवेका अवधिज्ञानादिविशेषाः, विभवास्तृणाग्रादपि कनकवृष्टिकर्तृत्वादयः ते विद्यन्ते यत्र तत्तथा, जातं भद्रं कल्याणमस्य तस्य ॥ २५५ ॥ सुखविभूतिरसामृतकल्पाहारेषु अगुरुगौरवरहितः अकृतादर इत्यर्थः । लब्धिमाकाशगमनादिकां दुष्वापां कापुरुषैः, तस्यामामर्षौषध्यादिविभूतौ प्राप्तायामपि ॥ २५६ ॥ सर्वमुखर्द्धिश्चतुर्विधेन्द्रविभूतिः ॥ २५७ ॥ तज्जयं प्र० २९
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy